Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ā kaārādekā sañjñā || PS_1,4.1 ||


_____START JKv_1,4.1:

kāḍarāḥ karmadhāraye (*2,2.38) iti vakṣyati /
ā etasmāt sūtrāvadheryadita ūrdhvam anukramiṣyāmaḥ, tatra ekā sañjñā bhavati iti veditavyam /
punar asau ? parā anavakāśā ca /
anyatra sañjāsamāveśān niyama-arthaṃ vacanam ekaiva sañjñā bhavati iti /
vakṣyati - hrasvaṃ laghu (*1,4.10), bhidi, chidi - bhettā, chettā /
saṃyoge guru (*1,4.11), śikṣi, bhikṣi - śikṣā, bhikṣā /
saṃyoga-parasya hrasvasya laghusañjñā prāpnoti, gurusañjñā ca /
ekā sañjñā iti vacanād gurusañjñā eva bhavati /
atatakṣat, ararakṣat, sanvallaghuni caṅpare 'naglope (*7,4.93) ity eṣa vidhir na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL