Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
vipratisedhe param karyam
Previous
-
Next
Click here to hide the links to concordance
viprati
ṣ
edhe
para
ṃ
kāryam
||
PS
_
1
,
4
.
2
||
_____
START
JKv
_
1
,
4
.
2
:
tulyabala
-
virodho
vipratiṣedhaḥ
/
yatra
dvau
prasaṅgāv
anyārthav
ekasmin
yugapat
prāpnutaḥ
,
sa
tulyabala
-
virodho
vipratiṣedhaḥ
/
tasmin
vipratiṣedhe
paraṃ
kāryaṃ
bhavati
/
utsarga
-
apavāda
-
nitya
-
anitya
-
antaraṅga
-
vahiraṅgeṣu
tulyabalatā
na
asti
iti
na
ayam
asya
yogasya
viṣayaḥ
/
balavataiva
tatra
bhavitavyam
/
apravr̥ttau
,
paryāyeṇa
vā
pravr̥ttau
prāptāyāṃ
vacanam
ārabhyate
/
ato
dīrgho
yañi
(*
7
,
3
.
101
),
supi
ca
(*
7
,
3
.
102
)
ity
asya
avakāśaḥ
-
vr̥kṣābhyām
,
plakṣābhyām
/
vahuvacane
jhalyet
(*
7
,
3
.
103
)
ity
asya
avakāśaḥ
-
vr̥kṣeṣu
,
plakṣeṣu
/
iha
+
ubhayaṃ
prāpnoti
-
vr̥kṣebhyaḥ
,
plakṣebhyaḥ
iti
/
paraṃ
bhavati
vipratiṣedhena
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL