Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vipratiedhe para kāryam || PS_1,4.2 ||


_____START JKv_1,4.2:

tulyabala-virodho vipratiṣedhaḥ /
yatra dvau prasaṅgāv anyārthav ekasmin yugapat prāpnutaḥ, sa tulyabala-virodho vipratiṣedhaḥ /
tasmin vipratiṣedhe paraṃ kāryaṃ bhavati /
utsarga-apavāda-nitya-anitya-antaraṅga-vahiraṅgeṣu tulyabalatā na asti iti na ayam asya yogasya viṣayaḥ /
balavataiva tatra bhavitavyam /
apravr̥ttau, paryāyeṇa pravr̥ttau prāptāyāṃ vacanam ārabhyate /
ato dīrgho yañi (*7,3.101), supi ca (*7,3.102) ity asya avakāśaḥ - vr̥kṣābhyām, plakṣābhyām /
vahuvacane jhalyet (*7,3.103) ity asya avakāśaḥ - vr̥kṣeṣu, plakṣeṣu /
iha+ubhayaṃ prāpnoti - vr̥kṣebhyaḥ, plakṣebhyaḥ iti /
paraṃ bhavati vipratiṣedhena //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL