Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
na dhatu-lopa ardhadhatuke
Previous
-
Next
Click here to hide the links to concordance
na
dhātu
-
lopa
ārdhadhātuke
||
PS
_
1
,
1
.
4
||
_____
START
JKv
_
1
,
1
.
4
:
dhātv
-
ekadeśo
dhātuḥ
,
tasya
lopo
yasminn
ārdhadhātuke
tad
-
ārdhadhātukaṃ
dhātu
-
lopaṃ
,
tatra
ye
guṇa
-
vr̥ddhī
prāpnutaḥ
,
te
na
bhavataḥ
/
loluvaḥ
/
popuvaḥ
/
marīmr̥jaḥ
/
lolūya
-
ādibhyo
yaṅantebhyaḥ
paca
-
ādy
-
aci
vihite
yaṅo
'
ci
ca
(*
2
,
4
.
74
)
iti
yaṅo
luki
kr̥te
tam
eva
acam
āśritya
ye
guṇa
-
vr̥ddhī
prāpte
tayoḥ
pratiṣedhaḥ
/
dhātu
-
grahaṇaṃ
kim
?
lūñ
,
lavitā
/
reḍasi
/
parṇaṃ
na
veḥ
/
anubandha
-
pratyaya
-
lope
mā
bhūt
/
riṣer
-
hi
-
sa
-
arthasya
vicpratyaya
-
lopa
udāharaṇaṃ
reṭ
iti
/
ārdhadhātuke
iti
kim
?
tridhā
baddho
vr̥ṣabho
roravīti
iti
/
sārvadhātuke
mā
bhūt
/
ikaḥ
ity
eva
-
abhāji
,
rāgaḥ
/
bahuvrīhi
-
samāśrayaṇaṃ
kim
?
knopayati
,
preddham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL