Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yasmāt pratyaya-vidhis tad-ādi pratyaye 'gam || PS_1,4.13 ||

_____START JKv_1,4.13:

yasmāt pratyayo vidhīyate dhātor prātipadikād tad-ādi śabda-rūpaṃ pratyaye parato 'ṅgasañjñaṃ bhavati /
kartā /
hartā /
kariṣyati hariṣyati /
akariṣyat /
aupagavaḥ /
kāpaṭavaḥ /
yasmāt iti sañjñi-nirdeśa-artham, tad-ādi iti sambandhāt /
pratyaya-grahaṇaṃ kim ? nyaviśata /
vyakrīṇīta /
ner biśaḥ (*1,3.17) ity upasargād vidhir asti, tad-āder aṅgasañjñā syāt /
vidhi-grahaṇaṃ kim ? pratyaya-paratvam ātre bhūt /
strī iyatī /
tad-ādi-vacanaṃ syādinum artham /

[#78]

kariṣyāvaḥ /
kariṣyāmaḥ /
kuṇḍāni /
punaḥ pratyaya-grahaṇaṃ kim artham ? lupta-pratyaye bhūt /
śrya-rtham /
bhrv-artham /
aṅga-pradeśāḥ - aṅgasya (*6,4.1) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL