Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
yasmat pratyaya-vidhis tad-adi pratyaye 'ngam
Previous
-
Next
Click here to hide the links to concordance
yasmāt
pratyaya
-
vidhis
tad
-
ādi
pratyaye
'
ṅ
gam
||
PS
_
1
,
4
.
13
||
_____
START
JKv
_
1
,
4
.
13
:
yasmāt
pratyayo
vidhīyate
dhātor
vā
prātipadikād
vā
tad
-
ādi
śabda
-
rūpaṃ
pratyaye
parato
'
ṅgasañjñaṃ
bhavati
/
kartā
/
hartā
/
kariṣyati
hariṣyati
/
akariṣyat
/
aupagavaḥ
/
kāpaṭavaḥ
/
yasmāt
iti
sañjñi
-
nirdeśa
-
artham
,
tad
-
ādi
iti
sambandhāt
/
pratyaya
-
grahaṇaṃ
kim
?
nyaviśata
/
vyakrīṇīta
/
ner
biśaḥ
(*
1
,
3
.
17
)
ity
upasargād
vidhir
asti
,
tad
-
āder
aṅgasañjñā
syāt
/
vidhi
-
grahaṇaṃ
kim
?
pratyaya
-
paratvam
ātre
mā
bhūt
/
strī
iyatī
/
tad
-
ādi
-
vacanaṃ
syādinum
artham
/
[#
78
]
kariṣyāvaḥ
/
kariṣyāmaḥ
/
kuṇḍāni
/
punaḥ
pratyaya
-
grahaṇaṃ
kim
artham
?
lupta
-
pratyaye
mā
bhūt
/
śrya
-
rtham
/
bhrv
-
artham
/
aṅga
-
pradeśāḥ
-
aṅgasya
(*
6
,
4
.
1
)
ity
evam
ādayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL