Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
yaci bham
Previous
-
Next
Click here to hide the links to concordance
yaci
bham
||
PS
_
1
,
4
.
18
||
_____
START
JKv
_
1
,
4
.
18
:
savādiśv
asarvanāmasthāne
iti
vartate
/
pūrveṇa
padasañjñāyāṃ
prāptāyāṃ
tad
-
apavādo
bhasañjñā
vidhīyate
/
yakārādāv
ajādau
ca
svādau
sarvanāmasthāna
-
varjite
pratyaye
parataḥ
pūrvaṃ
bhasñjñaṃ
bhavati
/
yakāra
-
ādau
-
gārgyaḥ
/
vātsayaḥ
/
ajādau
-
dākṣiḥ
/
plākṣiḥ
/
[#
79
]
nabho
'
ṅgiromanuṣāṃ
vatyupasaṅkhyānam
/
nabha
iva
nabhasvat
/
aṅgirā
iva
aṅgirasvat
/
manuriva
manuṣvat
/
vr̥ṣaṇvasvaśvayoḥ
/
vr̥ṣan
ity
etat
vasvaśvayoḥ
prato
bhasañjñaṃ
bhavati
chandasi
viśaye
/
vr̥ṣaṇvasuḥ
/
vr̥ṣaṇaśvasya
maināsīt
/
bhapradeśāḥ
--
bhasya
(*
6
,
4
.
129
)
ity
evam
ādayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL