Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yaci bham || PS_1,4.18 ||


_____START JKv_1,4.18:

savādiśv asarvanāmasthāne iti vartate /
pūrveṇa padasañjñāyāṃ prāptāyāṃ tad-apavādo bhasañjñā vidhīyate /
yakārādāv ajādau ca svādau sarvanāmasthāna-varjite pratyaye parataḥ pūrvaṃ bhasñjñaṃ bhavati /
yakāra-ādau - gārgyaḥ /
vātsayaḥ /
ajādau - dākṣiḥ /
plākṣiḥ /

[#79]

nabho 'ṅgiromanuṣāṃ vatyupasaṅkhyānam /
nabha iva nabhasvat /
aṅgirā iva aṅgirasvat /
manuriva manuṣvat /
vr̥ṣaṇvasvaśvayoḥ /
vr̥ṣan ity etat vasvaśvayoḥ prato bhasañjñaṃ bhavati chandasi viśaye /
vr̥ṣaṇvasuḥ /
vr̥ṣaṇaśvasya maināsīt /
bhapradeśāḥ -- bhasya (*6,4.129) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL