Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bahuu bahuvacanam || PS_1,4.21 ||


_____START JKv_1,4.21:

ṅy-āp prātipadikāt svādayaḥ, lasya tibādayaḥ iti sāmānyena bahuvacanaṃ vihitaṃ, tasya anena bahutva-saṅkhyā vācyatvena vidhīyate /
bahuṣu bahuvacanam bhavati /
bahutvam asya vācyaṃ bhavati iti yāvat /
karmādayo 'py apare vibhaktīnām arthā vācyāḥ /
tadīye bahutve bahuvacanam /
karma-ādiṣu bahuṣu bahuvacanam ity arthaḥ /
vrāhmaṇāḥ paṭhanti /
yatra ca saṅkhyā sambhavati tatra ayam upadeśaḥ /
avyayebhyas tu niḥ-saṅkhyebhyaḥ sāmānya-vihitāḥ svādayo vidyanta eva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL