Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
bahusu bahuvacanam
Previous
-
Next
Click here to hide the links to concordance
bahu
ṣ
u
bahuvacanam
||
PS
_
1
,
4
.
21
||
_____
START
JKv
_
1
,
4
.
21
:
ṅy
-
āp
prātipadikāt
svādayaḥ
,
lasya
tibādayaḥ
iti
sāmānyena
bahuvacanaṃ
vihitaṃ
,
tasya
anena
bahutva
-
saṅkhyā
vācyatvena
vidhīyate
/
bahuṣu
bahuvacanam
bhavati
/
bahutvam
asya
vācyaṃ
bhavati
iti
yāvat
/
karmādayo
'
py
apare
vibhaktīnām
arthā
vācyāḥ
/
tadīye
bahutve
bahuvacanam
/
karma
-
ādiṣu
bahuṣu
bahuvacanam
ity
arthaḥ
/
vrāhmaṇāḥ
paṭhanti
/
yatra
ca
saṅkhyā
sambhavati
tatra
ayam
upadeśaḥ
/
avyayebhyas
tu
niḥ
-
saṅkhyebhyaḥ
sāmānya
-
vihitāḥ
svādayo
vidyanta
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL