Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
kniti ca
Previous
-
Next
Click here to hide the links to concordance
k
ṅ
iti
ca
||
PS
_
1
,
1
.
5
||
_____
START
JKv
_
1
,
1
.
5
:
nimitta
-
saptamy
eṣā
/
kṅin
-
nimitte
ye
guṇa
-
vr̥ddhī
prāpnutaḥ
,
te
na
bhavataḥ
/
citaḥ
,
citavān
/
stutaḥ
,
stutavān
/
bhinnaḥ
,
bhinnavān
/
mr̥ṣṭaḥ
,
mr̥ṣṭavān
/
ṅiti
khalv
api
-
cinutaḥ
,
cinvanti
/
mr̥ṣṭaḥ
,
mr̥janti
/
gakāro
'
pi
atra
cartva
-
bhūto
nirdiśyate
/
glā
-
ji
-
sthaś
ca
gstuḥ
(*
3
,
2
.
139
)
jiṣṇuḥ
/
bhūṣṇuḥ
/
ikaḥ
itym
eva
-
kāmayate
,
laigavāyanaḥ
/
mr̥jerajādau
saṅtrame
vibhāṣā
vr̥ddhir
iṣyate
/
saṅ
-
kramo
nāma
guṇa
-
vr̥ddhi
-
pratiṣedha
-
viṣayaḥ
/
parimr̥janti
,
[#
8
]
parimārjanti
/
parimr̥jantu
,
parimārjantu
/
laghu
-
upadha
-
guṇasya
apy
-
atra
pratiṣedhaḥ
/
acinavam
,
asunavam
ity
ādau
lakārasya
saty
api
ṅittve
yāsuṭo
ṅid
-
vacanaṃ
jñāpakam
ṅiti
yat
-
kāryaṃ
tal
-
lakāre
ṅiti
na
bhavati
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
START
JKv
_
1
,
1
.
6
:
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL