Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

rād-īkyor yasya vipraśna || PS_1,4.39 ||


_____START JKv_1,4.39:

rādher īkṣeś ca kārakam sampradāna-sañjñaṃ bhavati /
kīdr̥śam ? yasya vipraśaḥ /
vividhaḥ praśnaḥ vipraśnaḥ /
sa kasya bhavati ? yasya śubhāśubhaṃ pr̥cchyate /
devadattāya rādhyati /
devadattāya īkṣate /
naimittikaḥ pr̥ṣṭaḥ san devadattasya daivaṃ paryālocayati ity arthaḥ //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL