Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

akathita ca || PS_1,4.51 ||


_____START JKv_1,4.51:

akathitaṃ ca yat kārakaṃ tat karmasañjñaṃ bhavati /
kena akathitam ? apādānādiviśeṣakathābhiḥ /
parigaṇanaṃ kartavyam -- duhiyācirudhipracchibhikṣiciñām upayoganimittam apūrvavidhau /
bruviśāsiguṇena ca yat sacate tad akīrtitam ācaritaṃ kavinā //
upayujyate ity upayogaḥ payaḥprabhr̥ti /
tasya nimittaṃ gavādi /
tasya+upayujyamāna-payaḥprabhr̥ti-nimittasya gavādeḥ karmasañjñā vidhīyate /
pāṇinā kāṃsyapātryāṃ gāṃ dogdhi payaḥ /
pāṇyādikam apy upayoga-nimittaṃ, tasya 86 kasmān na bhavati ? na+etad asti /

[#86]

vihitā hi tatra karaṇādisañjñā /
tad-artham āha - apūrvavidhau iti /
bruviśāsi-guṇena ca yat sacate /
bruviśāsyor guṇaḥ sādhanam, pradhānaṃ, pradhānaṃ karma, dharma-adikam, tena yat sambadhyate, tadakīrtitam ācaritaṃ kavinā, tadakathitam auktaṃ sūtrakāreṇa /
duhi - gāṃ dogdhi payaḥ /
yāci - pauravaṃ gāṃ yācate /
rudhi - gāmavaruṇaddhi vrajam /
pracchi - māṇāvakaṃ panthānaṃ pr̥cchati /
bhikṣi - pauravam gāṃ bhikṣate /
ciñ - vr̥kṣamavicinoti phalāni /
bruvi - māṇavakaṃ dharmaṃ brūte /
śāsi - māṇavakaṃ dharmam anuśāsti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL