Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
akathitam ca
Previous
-
Next
Click here to hide the links to concordance
akathita
ṃ
ca
||
PS
_
1
,
4
.
51
||
_____
START
JKv
_
1
,
4
.
51
:
akathitaṃ
ca
yat
kārakaṃ
tat
karmasañjñaṃ
bhavati
/
kena
akathitam
?
apādānādiviśeṣakathābhiḥ
/
parigaṇanaṃ
kartavyam
--
duhiyācirudhipracchibhikṣiciñām
upayoganimittam
apūrvavidhau
/
bruviśāsiguṇena
ca
yat
sacate
tad
akīrtitam
ācaritaṃ
kavinā
//
upayujyate
ity
upayogaḥ
payaḥprabhr̥ti
/
tasya
nimittaṃ
gavādi
/
tasya
+
upayujyamāna
-
payaḥprabhr̥ti
-
nimittasya
gavādeḥ
karmasañjñā
vidhīyate
/
pāṇinā
kāṃsyapātryāṃ
gāṃ
dogdhi
payaḥ
/
pāṇyādikam
apy
upayoga
-
nimittaṃ
,
tasya
86
kasmān
na
bhavati
?
na
+
etad
asti
/
[#
86
]
vihitā
hi
tatra
karaṇādisañjñā
/
tad
-
artham
āha
-
apūrvavidhau
iti
/
bruviśāsi
-
guṇena
ca
yat
sacate
/
bruviśāsyor
guṇaḥ
sādhanam
,
pradhānaṃ
,
pradhānaṃ
karma
,
dharma
-
adikam
,
tena
yat
sambadhyate
,
tadakīrtitam
ācaritaṃ
kavinā
,
tadakathitam
auktaṃ
sūtrakāreṇa
/
duhi
-
gāṃ
dogdhi
payaḥ
/
yāci
-
pauravaṃ
gāṃ
yācate
/
rudhi
-
gāmavaruṇaddhi
vrajam
/
pracchi
-
māṇāvakaṃ
panthānaṃ
pr̥cchati
/
bhikṣi
-
pauravam
gāṃ
bhikṣate
/
ciñ
-
vr̥kṣamavicinoti
phalāni
/
bruvi
-
māṇavakaṃ
dharmaṃ
brūte
/
śāsi
-
māṇavakaṃ
dharmam
anuśāsti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL