Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
guti-buddhi-pratyavasana-artha-sabda-karma-akarmakanam ani karta sa nau
Previous
-
Next
Click here to hide the links to concordance
guti
-
buddhi
-
pratyavasāna
-
artha
-
śabda
-
karma
-
akarmakā
ṇ
ām
a
ṇ
i
kartā
sa
ṇ
au
||
PS
_
1
,
4
.
52
||
_____
START
JKv
_
1
,
4
.
52
:
artha
-
śabdaḥ
praty
-
ekam
abhisambadhyate
/
gaty
-
arthānāṃ
buddhy
-
arthānāṃ
pratyavasāna
-
arthānam
ca
dhātūnāṃ
,
tatha
śabda
-
karmakāṇām
akarmakanām
ca
aṇy
-
antānām
yaḥ
kartā
,
sa
ṇy
-
antānāṃ
karmasañjño
bhavati
/
gacchati
māṇavako
grāmam
,
gamayati
māṇavakaṃ
grāmam
/
yāti
māṇavako
grāmam
,
yāpayati
māṇavakaṃ
grāmam
/
gaty
-
artheṣu
nīvahyoḥ
pratiṣedho
vaktavyaḥ
/
nayati
bhāram
devadattaḥ
,
nāyayati
bhāram
devadattena
/
vahati
bhāram
devadattaḥ
,
vāhyati
bhāraṃ
devadattena
/
vaheraniyantr̥kartr̥kasya
+
iti
vaktavyam
/
iha
praitṣedho
mā
bhūt
,
vahanti
yavān
balīvardāḥ
,
vāhayati
yavān
balīvardān
iti
/
buddhiḥ
-
budhyate
māṇavako
dharmam
,
bodhayati
māṇavakaṃ
dahrmam
/
vetti
māṇavako
dharmam
,
vedayati
māṇavakaṃ
dharmam
/
pratyavasānam
abhyavahāraḥ
/
bhuṅkte
māṇavaka
odanam
,
bhojayati
māṇavakam
odanam
/
aśnāti
mānavaka
odanam
,
āśayati
māṇavakamodanam
/
ādikhādyoḥ
pratiśedho
vaktavyaḥ
/
atti
māṇavaka
odanam
,
ādayate
māṇavakena
odanam
/
khādati
māṇavakaḥ
,
khādayati
māṇavakena
/
bhakṣer
ahiṃsa
-
arthasya
pratiṣedho
vaktavyaḥ
/
bhakṣayati
piṇḍīṃ
devadattaḥ
,
bhakṣayati
piṇḍīṃ
devadattena
iti
/
ahiṃsa
-
arthasya
iti
kim
?
bhakṣayanti
balīvardāḥ
sasyam
,
bhakṣayanti
balīvardān
sasyam
/
śabda
-
karmaṇām
--
adhīte
mānavako
vedam
,
adhyāpayati
māṇavakaṃ
vedam
/
paṭhati
māṇavako
vedam
/
pāṭhayati
māṇavakaṃ
vedam
/
akarmakāṇām
-
āste
devadattaḥ
,
āsayati
devadattam
/
śete
devadattaḥ
,
śāyayati
devadattam
/
eteṣām
iti
kim
?
pacaty
odanaṃ
devadattaḥ
,
pācayaty
odanaṃ
devadattena
iti
/
aṇyantānām
iti
kim
?
gamayati
devadatto
yajñadattam
,
tam
aparaḥ
prayuṅkte
,
gamayati
devadattena
yajñadattaṃ
viṣṇumitraḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
87
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL