Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
hrr-kror anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
hr
̥
-
kror
anyatarasyām
||
PS
_
1
,
4
.
53
||
_____
START
JKv
_
1
,
4
.
53
:
ani
karta
sa
ṇau
iti
vartate
/
harateḥ
karoteś
ca
aṇyantayor
yaḥ
kartā
sa
ṇyantayor
anyatarasyāṃ
karmasañjño
bhavati
/
harati
bhāraṃ
mānavakaḥ
,
harayati
bhāraṃ
mānavakaṃ
,
mānavakena
iti
vā
/
karoti
kaṭaṃ
devadattaḥ
,
kārayati
kaṭaṃ
devadattaṃ
,
devadattena
iti
vā
/
abhivādi
-
dr̥śor
ātmanepada
upasaṅkhyānam
/
abhivadati
guruṃ
devadattaḥ
,
abhivādayate
guruṃ
devadattaṃ
,
devadattena
iti
vā
/
paśyanti
bhr̥tyā
rājānam
,
darśayate
bhr̥tyān
rājānam
,
bhr̥tyaiḥ
iti
vā
/
ātmanepade
iti
kim
?
darśayati
caitraṃ
maitramaparaḥ
/
prāpta
-
vikalpatvād
dvitīyaiva
/
abhivādayati
guruṃ
māṇavakena
pitā
/
aprāptavikalpatvāt
tr̥tīyā
+
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL