Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
upasargah kriya-yoge
Previous
-
Next
Click here to hide the links to concordance
upasargā
ḥ
kriyā
-
yoge
||
PS
_
1
,
4
.
59
||
_____
START
JKv
_
1
,
4
.
59
:
pra
-
ādayaḥ
kriyā
-
yoge
upasargas
-
añjñā
bhavanti
/
praṇayati
/
pariṇayati
/
praṇāyakaḥ
/
pariṇāyakaḥ
/
kriyā
-
yoge
iti
kim
?
pragato
nāyako
'
smād
deśāt
,
pranāyako
deśaḥ
/
maruc
-
chābdasya
ca
+
upasaṅkhyānam
kartavyam
/
marudbhir
datto
marutaḥ
/
sañjñāvidhānasāmarthyādanajantatve
'
pi
aca
upasargāt
taḥ
(*
7
,
4
.
47
)
iti
tattvaṃ
bhavati
/
śrac
-
chabdasya
+
upasaṅkhyānam
/
āt
-
aś
-
ca
-
upasarge
(*
3
,
3
.
106
)
iti
aṅ
bhavati
-
śraddhā
/
upasarga
.
pradeśāḥ
--
upasarge
ghoḥ
kiḥ
(*
3
,
3
.
93
)
ity
evam
ādayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL