Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gatiś ca || PS_1,4.60 ||


_____START JKv_1,4.60:

gati-sañjñakāś ca pra-ādayo bhavanti kriyā-yoge /
prakr̥tya /
prakr̥tam /
yat prakaroti /
yoga-vibhāga uttara-arthaḥ /
uttaratra gati-sañjñā+eva yathā syāt /
upasarga-sañjñā bhūt /
ūrīsyāt ity atra upasarga-prādurbhyām astir y-ac-paraḥ (*8,3.87) iti ṣatvaṃ prasajyeta /
ca-karaḥ sañjñā-samāveśa-arthaḥ /
praṇītam /
abhiṣiktam /
gatir anantaraḥ (*6,2.49) iti svaraḥ, upasargāt (*8,4.14) (*8,3.65) iti ṇatvaṣatve ca bhavataḥ /
kārikā-śabdasya+upasaṅkhyānam /
kārikā-kr̥tya /
kārikā-kr̥tam /
yat kārikā karoti /
punaścanasau chandasi gatisañjñau bhavata iti vaktavyam /
punarutsyūtaṃ vāso deyam /
gatir gatau (*8,1.70) iti nighāto bhavati /
cano hitaḥ /
gatir anantaraḥ (*6,2.49) iti svaraḥ /
gati-pradeśāḥ -- ku-gati-pra-ādaya (*2,2.18) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL