Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

lakana-ittha-bhūta-ākhyāna-bhāga-vīpsāsu prati-pary-anava || PS_1,4.90 ||


_____START JKv_1,4.90:

lakṣaṇe, itthaṃ-bhūta-ākhyāne, bhāge, vīpsāyāṃ ca viśāya-bhūtāyāṃ prati pari anu ity ete karmapravacanīya-sañjñā bhavanti /
lakṣaṇe tāvat - vr̥kṣaṃ prati vidyotate vidyut /
vr̥kṣaṃ pari /
vr̥kṣam anu /
itthaṃ-bhūta-ākhyāne - sādhur devadatto mātaram prati /
mātaram pari /
mātaram anu /
bhāge - yad atra māṃ prati syāt /
mām pari syāt /
māmanu syāt /
vīpsāyām - vr̥kṣaṃ vr̥kṣam prati siñcati /
pari siñcati /
anu siñcati /
lakṣaṇādiṣu iti kim ? odanaṃ pariṣiñcati /
atha pariśabda-yoge pañcamī kasmān na bhavati pañcamy-apa-aṅ-paribhiḥ (*2,3.10) iti ? varjanaviṣāye vidhīyate, apaśabda-sāhacaryāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL