Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

abhir abhāge || PS_1,4.91 ||


_____START JKv_1,4.91:

lakṣana-ādiṣu eva bhāga-varjiteṣu abhiḥ karmapravacanīya-sañño bhavati /
vr̥kṣam abhi vidyotate vidyut /
sādhur devadatto mātaram abhi /
vr̥kṣaṃ vr̥kṣam abhi siñcati /
abhāge iti kim ? bhāgaḥ svīkriyamāṇo 'ṃśaḥ /
yad atra mama abhiṣyat tad dīyatām /
yadatra mama bhavati tad dīyatām ity arthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL