Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
apih padartha-sambhavana-anvavasarga-garha-samuccayesu
Previous
-
Next
Click here to hide the links to concordance
api
ḥ
padārtha
-
sambhāvana
-
anvavasarga
-
garhā
-
samuccaye
ṣ
u
||
PS
_
1
,
4
.
96
||
_____
START
JKv
_
1
,
4
.
96
:
padārthe
,
sambhāvane
,
anvavasarge
,
garhāyām
,
samuccaye
ca
vartamānaḥ
apiḥ
karmapravacanīya
-
sañjño
bhavati
/
padāntarasya
aprayujyamānasya
arthaḥ
padārthaḥ
-
sarpiṣo
'
pi
syāt
/
madhuno
'
pi
syāt
/
mātrā
,
binduḥ
,
stokam
ity
asya
arthe
'
pi
śabdo
vartate
/
sambhāvanam
adhikārtha
-
vacanena
śakter
apratighātāviṣkaranam
-
api
siñcen
mūlaka
-
sahasram
/
api
stuyād
rājānam
/
anvavasargaḥ
kāmacāra
-
abhyanujñānam
-
api
siñca
/
api
stuhi
/
garhā
nindā
-
dhig
jālmaṃ
devadattam
,
api
siñcet
palāṇḍum
/
api
stuyād
vr̥ṣalam
/
samuccaye
-
api
siñca
/
api
stuhi
/
siñca
ca
stuhi
ca
/
upasargasañjñābādhanāt
ṣatvam
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL