Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tias trīi trīi prathama-madhyama-uttamā || PS_1,4.101 ||


_____START JKv_1,4.101:

tiṅo 'ṣṭādaśa pratyayāḥ /
nava parasmaipada-sañjñakāḥ, nava-ātmanepada-sañjñakāḥ /
tatra parasmaipradeṣu trayastrikāḥ yathākramaṃ prathama-madhyama-uttama-sañjñā bhavanti /
tip, tas, jhi iti prathamaḥ /
sip, thas, tha iti madyamaḥ /
mip, vas, mas iti uttamaḥ /
ātmanepadeṣu - ta, ātām, jha iti prathamaḥ /
thās, āthām, dhvam iti madhyāmaḥ /
iṭ, vahi, mahiṅ iti uttamaḥ /
prathama-madhyama-uttama-pradeśāḥ - śeṣe prathamaḥ (*1,4.108) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL