Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
tinas trini trini prathama-madhyama-uttamah
Previous
-
Next
Click here to hide the links to concordance
ti
ṅ
as
trī
ṇ
i
trī
ṇ
i
prathama
-
madhyama
-
uttamā
ḥ
||
PS
_
1
,
4
.
101
||
_____
START
JKv
_
1
,
4
.
101
:
tiṅo
'
ṣṭādaśa
pratyayāḥ
/
nava
parasmaipada
-
sañjñakāḥ
,
nava
-
ātmanepada
-
sañjñakāḥ
/
tatra
parasmaipradeṣu
trayastrikāḥ
yathākramaṃ
prathama
-
madhyama
-
uttama
-
sañjñā
bhavanti
/
tip
,
tas
,
jhi
iti
prathamaḥ
/
sip
,
thas
,
tha
iti
madyamaḥ
/
mip
,
vas
,
mas
iti
uttamaḥ
/
ātmanepadeṣu
-
ta
,
ātām
,
jha
iti
prathamaḥ
/
thās
,
āthām
,
dhvam
iti
madhyāmaḥ
/
iṭ
,
vahi
,
mahiṅ
iti
uttamaḥ
/
prathama
-
madhyama
-
uttama
-
pradeśāḥ
-
śeṣe
prathamaḥ
(*
1
,
4
.
108
)
ity
evam
ādayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL