Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
4
prahase ca manya-upapade manyater uttama ekavac ca
Previous
-
Next
Click here to hide the links to concordance
prahāse
ca
manya
-
upapade
manyater
uttama
ekavac
ca
||
PS
_
1
,
4
.
106
||
_____
START
JKv
_
1
,
4
.
106
:
prahāsaḥ
parihāsaḥ
krīḍā
/
prahāse
gamyamāne
manya
-
upapade
dhātor
madhyama
-
puruṣo
bhavati
,
manyateś
ca
-
uttamaḥ
,
sa
ca
ekavad
bhavati
/
ehi
manye
odanam
bhokṣyase
iti
,
na
hi
bhokṣyase
,
bhuktaḥ
so
'
tithibhiḥ
/
ehi
manye
rathena
yāsyasi
,
na
hi
yāsyasi
,
yātstena
te
pitā
/
madhyama
-
uttamayoḥ
prāptayoḥ
uttama
-
madhyamau
vidhīyete
/
prahāse
iti
kim
?
ehi
manyase
odanaṃ
bhokṣye
iti
/
suṣṭhu
manyase
/
sādhu
manyase
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL