Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

halo 'nantarā sayoga || PS_1,1.7 ||


_____START JKv_1,1.7:

bhinna-jātīyair ajbhir avyavahitaḥ śliṣṭa-uccāritā halaḥ saṃyoga-sañjñā bhavanti /
samudāyaḥ sañjñī /
jātau cedaṃ bahuvacanam /
tena dvayor bahūnāṃ ca saṃyogasañjñā siddhā bhavati /
agniḥ iti ga-nau /
aśvaḥ iti śa-vau /
karṇaḥ iti ra-ṇau /
indraḥ, candraḥ mandraḥ iti na-da-rāḥ /
uṣṭraḥ, rāṣṭram, bhrāṣṭram iti ṣa-ṭa-rāḥ /
tilānstryāvapati iti na-sata-ra-yāḥ, na-ta-sa-ta-ra- /
halaḥ iti kim ? titaucchatram - saṃyogāntasya lopaḥ (*8,2.23) iti lopaḥ syāt /
anantarāḥ iti kim ? pacati panasam - skoḥ saṃyoga-ādyor ante ca (*8,2.29) iti lopaḥ syāt /
saṃyoga-pradeśāḥ - samyogāntasya lopaḥ (*8,2.23) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL