Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
halo 'nantarah samyogah
Previous
-
Next
Click here to hide the links to concordance
halo
'
nantarā
ḥ
sa
ṃ
yoga
ḥ
||
PS
_
1
,
1
.
7
||
_____
START
JKv
_
1
,
1
.
7
:
bhinna
-
jātīyair
ajbhir
avyavahitaḥ
śliṣṭa
-
uccāritā
halaḥ
saṃyoga
-
sañjñā
bhavanti
/
samudāyaḥ
sañjñī
/
jātau
cedaṃ
bahuvacanam
/
tena
dvayor
bahūnāṃ
ca
saṃyogasañjñā
siddhā
bhavati
/
agniḥ
iti
ga
-
nau
/
aśvaḥ
iti
śa
-
vau
/
karṇaḥ
iti
ra
-
ṇau
/
indraḥ
,
candraḥ
mandraḥ
iti
na
-
da
-
rāḥ
/
uṣṭraḥ
,
rāṣṭram
,
bhrāṣṭram
iti
ṣa
-
ṭa
-
rāḥ
/
tilānstryāvapati
iti
na
-
sata
-
ra
-
yāḥ
,
na
-
ta
-
sa
-
ta
-
ra
-
yā
vā
/
halaḥ
iti
kim
?
titaucchatram
-
saṃyogāntasya
lopaḥ
(*
8
,
2
.
23
)
iti
lopaḥ
syāt
/
anantarāḥ
iti
kim
?
pacati
panasam
-
skoḥ
saṃyoga
-
ādyor
ante
ca
(*
8
,
2
.
29
)
iti
lopaḥ
syāt
/
saṃyoga
-
pradeśāḥ
-
samyogāntasya
lopaḥ
(*
8
,
2
.
23
)
ity
evam
ādayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL