Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
samarthah padavidhih
Previous
-
Next
Click here to hide the links to concordance
samartha
ḥ
padavidhi
ḥ
||
PS
_
2
,
1
.
1
||
_____
START
JKv
_
2
,
1
.
1
:
paribhāṣeyam
/
yaḥ
kaścidiha
śāstre
padavidhiḥ
śrūyate
sa
samartho
viditavyaḥ
/
vidhīyate
iti
vidhiḥ
/
padānāṃ
vidhiḥ
padavidhiḥ
/
sa
punaḥ
samāsādiḥ
/
samarthaḥ
śaktaḥ
/
vigrahavākyārthabhidhāne
yaḥ
śaktaḥ
sa
samartho
vidhitavyaḥ
/
atha
vā
samarthapadāśrayatvāt
samarthaḥ
/
samarthanāṃ
padānāṃ
sambaddhārthānāṃ
saṃsr̥ṣṭārthānāṃ
vidhirveditavyaḥ
/
vakṣyati
,
dvitīyā
śrita
-
atīta
-
patita
-
gata
-
atyasta
-
prāpta
-
āpannaiḥ
(*
2
,
1
.
24
) -
kaṣṭaṃ
śritaḥ
kaṣṭaśritaḥ
/
samartha
-
grahaṇaṃ
kim
?
paśya
devadatta
kaṣṭaṃ
,
śrito
viṣṇumitro
gurukulam
/
tr̥tīyā
tatkr̥ta
-
arthena
guṇavacanena
(*
2
,
1
.
30
) -
śaṅkulayā
khaṇḍaḥ
śaṅkulākhaṇḍaḥ
/
samartha
-
grahaṇaṃ
kim
?
kiṃ
tvaṃ
kariṣyasi
śaṅkulayā
,
khaṇḍo
devadatta
upalena
/
caturthī
tadartha
-
artha
-
vali
-
hita
-
sukha
-
rakṣitaiḥ
(*
2
,
1
.
36
) -
yūpāya
dāru
yūpadāru
/
samartha
-
grahaṇaṃ
kim
?
gaccha
tvaṃ
yūpāya
,
dāru
devadattasya
grehe
/
pañcamī
bhayena
(*
2
,
1
.
37
) -
vr̥kebhyo
bhayaṃ
vr̥kabhayam
/
samartha
-
grahaṇaṃ
kim
?
gaccha
tvaṃ
mā
vr̥kebhyo
,
bhayaṃ
devadattasya
yajñadattāt
/
ṣaṣṭhī
(*
2
,
2
.
8
) -
rājñaḥ
puruṣaḥ
rājapuruṣaḥ
/
samartha
-
grahaṇaṃ
kim
?
bhāryā
rājñaḥ
,
puruṣo
devadattasya
/
saptamī
śauṇḍaiḥ
(*
2
,
1
.
40
) -
akṣeṣu
śauṇḍaḥ
akṣaśauṇḍaḥ
/
samartha
-
grahaṇaṃ
kim
?
śaktastvaṃ
akṣeṣu
,
śauṇḍaḥ
pibati
pānāgāre
/
pada
-
grahaṇaṃ
kim
?
varṇavidhau
samarthaparibhāśā
mā
bhūt
/
tiṣṭhatu
dadhyaśāna
tvaṃ
śākena
/
tiṣṭhatu
kumārī
cchatraṃ
haradevadattāt
/
yaṇādeśo
,
nityaś
ca
tug
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL