Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

samartha padavidhi || PS_2,1.1 ||


_____START JKv_2,1.1:

paribhāṣeyam /
yaḥ kaścidiha śāstre padavidhiḥ śrūyate sa samartho viditavyaḥ /
vidhīyate iti vidhiḥ /
padānāṃ vidhiḥ padavidhiḥ /
sa punaḥ samāsādiḥ /
samarthaḥ śaktaḥ /
vigrahavākyārthabhidhāne yaḥ śaktaḥ sa samartho vidhitavyaḥ /
atha samarthapadāśrayatvāt samarthaḥ /
samarthanāṃ padānāṃ sambaddhārthānāṃ saṃsr̥ṣṭārthānāṃ vidhirveditavyaḥ /
vakṣyati, dvitīyā śrita-atīta-patita-gata-atyasta-prāpta-āpannaiḥ (*2,1.24) - kaṣṭaṃ śritaḥ kaṣṭaśritaḥ /
samartha-grahaṇaṃ kim ? paśya devadatta kaṣṭaṃ, śrito viṣṇumitro gurukulam /
tr̥tīyā tatkr̥ta-arthena guṇavacanena (*2,1.30) - śaṅkulayā khaṇḍaḥ śaṅkulākhaṇḍaḥ /
samartha-grahaṇaṃ kim ? kiṃ tvaṃ kariṣyasi śaṅkulayā, khaṇḍo devadatta upalena /
caturthī tadartha-artha-vali-hita-sukha-rakṣitaiḥ (*2,1.36) - yūpāya dāru yūpadāru /
samartha-grahaṇaṃ kim ? gaccha tvaṃ yūpāya, dāru devadattasya grehe /
pañcamī bhayena (*2,1.37) - vr̥kebhyo bhayaṃ vr̥kabhayam /
samartha-grahaṇaṃ kim ? gaccha tvaṃ vr̥kebhyo, bhayaṃ devadattasya yajñadattāt /
ṣaṣṭhī (*2,2.8) - rājñaḥ puruṣaḥ rājapuruṣaḥ /
samartha-grahaṇaṃ kim ? bhāryā rājñaḥ, puruṣo devadattasya /
saptamī śauṇḍaiḥ (*2,1.40) - akṣeṣu śauṇḍaḥ akṣaśauṇḍaḥ /
samartha-grahaṇaṃ kim ? śaktastvaṃ akṣeṣu, śauṇḍaḥ pibati pānāgāre /
pada-grahaṇaṃ kim ? varṇavidhau samarthaparibhāśā bhūt /
tiṣṭhatu dadhyaśāna tvaṃ śākena /
tiṣṭhatu kumārī cchatraṃ haradevadattāt /
yaṇādeśo, nityaś ca tug bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL