Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sub āmantrite para-agavat svare || PS_2,1.2 ||


_____START JKv_2,1.2:

subantam āmantrite parataḥ parasya aṅgavad bhavati, svare svara-lakṣaṇe kartavye /
tādātmyātideśo 'yam /
subantam āmantritam anuprviśāti /
vakṣyati - āmantritasya ca (*6,1.198) /
āmantritasyādir udātto bhavati /
sasupkasya api yathā syāt /
kuṇḍenāṭan /
paraśunā vr̥ścan /
madrāṇām rājan /
kaśmīrāṇāṃ rājan /
sup iti kim ? pīḍye pīdyamāna /
āmantrite iti kim ? gehe gārgyaḥ /
para-grahaṇam kim ? pūrvasya bhūt /
devadatta, kuṇḍenāṭan /
aṅga-grahaṇaṃ kim ? yathā mr̥tpiṇḍībhūtaḥ svaraṃ labheta /
ubhayorādyauttatvaṃ bhūt /
vatkaraṇaṃ kim ? svāśrayam api yathā syāt /

[#100]

ām kuṇḍenāṭan /
āma eka-antaram āmantritam anantike (*8,1.55) ity ekāntaratā bhavati /
svare iti kim ? kūpe siñcan /
carma naman /
ṣatvaṇatve prati parāṅgvad na bhavati /
sub-antasya para-aṅgavad bhāve samānādhikaraṇasya+upasaṅkhyānam anantaratvat /
tīkṣṇayā sucyā sīvyan /
tīkṣṇena praśunā vr̥ścan /
avyayānāṃ pratiṣedho vaktavyaḥ /
uccair adhīyānaḥ /
nīcair adhīyānaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL