Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
sub amantrite para-angavat svare
Previous
-
Next
Click here to hide the links to concordance
sub
āmantrite
para
-
a
ṅ
gavat
svare
||
PS
_
2
,
1
.
2
||
_____
START
JKv
_
2
,
1
.
2
:
subantam
āmantrite
parataḥ
parasya
aṅgavad
bhavati
,
svare
svara
-
lakṣaṇe
kartavye
/
tādātmyātideśo
'
yam
/
subantam
āmantritam
anuprviśāti
/
vakṣyati
-
āmantritasya
ca
(*
6
,
1
.
198
) /
āmantritasyādir
udātto
bhavati
/
sasupkasya
api
yathā
syāt
/
kuṇḍenāṭan
/
paraśunā
vr̥ścan
/
madrāṇām
rājan
/
kaśmīrāṇāṃ
rājan
/
sup
iti
kim
?
pīḍye
pīdyamāna
/
āmantrite
iti
kim
?
gehe
gārgyaḥ
/
para
-
grahaṇam
kim
?
pūrvasya
mā
bhūt
/
devadatta
,
kuṇḍenāṭan
/
aṅga
-
grahaṇaṃ
kim
?
yathā
mr̥tpiṇḍībhūtaḥ
svaraṃ
labheta
/
ubhayorādyauttatvaṃ
mā
bhūt
/
vatkaraṇaṃ
kim
?
svāśrayam
api
yathā
syāt
/
[#
100
]
ām
kuṇḍenāṭan
/
āma
eka
-
antaram
āmantritam
anantike
(*
8
,
1
.
55
)
ity
ekāntaratā
bhavati
/
svare
iti
kim
?
kūpe
siñcan
/
carma
naman
/
ṣatvaṇatve
prati
parāṅgvad
na
bhavati
/
sub
-
antasya
para
-
aṅgavad
bhāve
samānādhikaraṇasya
+
upasaṅkhyānam
anantaratvat
/
tīkṣṇayā
sucyā
sīvyan
/
tīkṣṇena
praśunā
vr̥ścan
/
avyayānāṃ
pratiṣedho
vaktavyaḥ
/
uccair
adhīyānaḥ
/
nīcair
adhīyānaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL