Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

avyayībhava || PS_2,1.5 ||


_____START JKv_2,1.5:

avyayībhāvaḥ ity adhikāro veditavyaḥ /
yānita ūrdhvam anukramiṣyāmaḥ, avyayībhāva-sañjñā aste veditavyāḥ /
vakṣyati - yathā 'sādr̥śye (*2,1.7) /
yathā-vr̥ddhaṃ brāhmaṇānāmantrayasva /
anvartha-sañjñā ceyaṃ mahatī pūrvapadārtha-prādhānyam avyayībhāvasya darśayati /
avyayībhāva-pradeśāḥ - avyayībhāvaś ca (*2,4.18) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#101]

avyaya vibhakti-samīpa-samr̥ddhi-vyr̥ddhy-arthābhāva-atyaya-asamprati-śabdaprādurbhāva-paścād-yathā-


Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL