Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ānupūrvya-yaugapadya-sādr̥śya-sampatti-sākalya-antavcaneu || PS_2,1.6 ||

_____START JKv_2,1.6:

sup supā iti ca vartate /
vibhaktyādiśv artheṣu yadavyayaṃ vartate tat samarthena sub-antena saha samasyate, avyayībhāvaś ca samāso bhavati /
vacana-grahaṇaṃ pratyekaṃ sambadhyate /
vibhaktivacane tāvat -- strīṣvadhikr̥tya kathā pravartate adhistri /
adhikumāri /
saptamy-arthe yadavyayaṃ tad bibhaktivacanam /
samīpavacane -- kumbhasya samīpam upakumbham /
upamaṇikam /
samr̥ddhir r̥ddher ādhikyam -- samr̥ddhir madrāṇāṃ sumadram /
sumagadhaṃ vartate /
vyr̥ddhir r̥ddher abhāvaḥ -- gavadikānām r̥ddher abhāvaḥ durgavadikam /
duryabanaṃ vartate /
artha-abhāvaḥ vastuno 'bhāvaḥ -- abhāvo makṣikāṇāṃ nirmakṣikam /
nirmaśakam vartate /
atyayaḥ abhūtatvam, atikramaḥ -- atītāni himāni atihimam /
nirhimam /
niḥśītaṃ vartate /
asamprati upabhogasya vartamānakāla-pratiṣedhaḥ -- atitasr̥kam /
taisr̥kamācchādanam, tasya ayam upabhogakālo na bhavati ity arthaḥ /
śabdaprādurbhāvaḥ prakāśatā śabdasya - iti pāṇini /
tat-pāṇini /
pāṇini-śabdo loke prakāśate ity arthaḥ /
paścāt -- anurathaṃ pādātam /
rathānāṃ paścāt ity arthaḥ /
yathā /
yathā-arthe yad avyayaṃ vartate tat samasyate /
yogyatā vipsā padārthānativr̥ttiḥ sādr̥śyaṃ ca iti yathārthāḥ /
yogyatāyām -- anurūpam /
rūpayogyam bhavati ity arthaḥ /
vīpsāyām -- arthamarthaṃ prati pratyartham /

[#102]

padārthanativr̥ttau -- yathāśakti /
ānupūrvyamanukramaḥ -- anujyeṣṭhaṃ praviśantu bhavantiaḥ /
jyeṣṭhānupūrvyā bhavantaḥ praviśantu ity arthaḥ /
yaugapadyam ekakālatā -- sacakram dhehi /
yugapaccakraṃ dhehi ity arthaḥ /
sādr̥śyam tulyatā /
kim-artham idam ucyate, yathārtha ity eva siddham ? guṇabhūte 'pi sādr̥śye yathā syāt, sadr̥śaḥ kikhyā rākikhi /
sampattiḥ anurūpa ātmabhāvaḥ samr̥ddheranyaḥ -- sabrahma bābhravāṇām /
sakṣatraṃ śālaṅkāyanānām /
sāklyam aśeṣatā -- satr̥ṇam abhyāvaharati /
sabusam /
na kiṃcid abhyāvahāryaṃ parityajati ity ayamartho 'dhikārthavacanena pratipādyate /
antavacane -- antaḥ iti parigraha-apekṣayā samāptirucyate /
sāgni adhīte /
seṣṭi sapaśubandham /
sapaśubandhāntamadhīte ity arthaḥ /
iyaṃ samāptirasakale 'py adhyayane bhavati iti sākalyāt pr̥thag ucyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL