Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
anupurvya-yaugapadya-sadrrsya-sampatti-sakalya-antavcanesu
Previous
-
Next
Click here to hide the links to concordance
ānupūrvya
-
yaugapadya
-
sādr
̥
śya-
sampatti
-
sākalya
-
a
ntavcane
ṣ
u
||
PS
_
2
,
1
.
6
||
_____
START
JKv
_
2
,
1
.
6
:
sup
supā
iti
ca
vartate
/
vibhaktyādiśv
artheṣu
yadavyayaṃ
vartate
tat
samarthena
sub
-
antena
saha
samasyate
,
avyayībhāvaś
ca
samāso
bhavati
/
vacana
-
grahaṇaṃ
pratyekaṃ
sambadhyate
/
vibhaktivacane
tāvat
--
strīṣvadhikr̥tya
kathā
pravartate
adhistri
/
adhikumāri
/
saptamy
-
arthe
yadavyayaṃ
tad
bibhaktivacanam
/
samīpavacane
--
kumbhasya
samīpam
upakumbham
/
upamaṇikam
/
samr̥ddhir
r̥ddher
ādhikyam
--
samr̥ddhir
madrāṇāṃ
sumadram
/
sumagadhaṃ
vartate
/
vyr̥ddhir
r̥ddher
abhāvaḥ
--
gavadikānām
r̥ddher
abhāvaḥ
durgavadikam
/
duryabanaṃ
vartate
/
artha
-
abhāvaḥ
vastuno
'
bhāvaḥ
--
abhāvo
makṣikāṇāṃ
nirmakṣikam
/
nirmaśakam
vartate
/
atyayaḥ
abhūtatvam
,
atikramaḥ
--
atītāni
himāni
atihimam
/
nirhimam
/
niḥśītaṃ
vartate
/
asamprati
upabhogasya
vartamānakāla
-
pratiṣedhaḥ
--
atitasr̥kam
/
taisr̥kamācchādanam
,
tasya
ayam
upabhogakālo
na
bhavati
ity
arthaḥ
/
śabdaprādurbhāvaḥ
prakāśatā
śabdasya
-
iti
pāṇini
/
tat
-
pāṇini
/
pāṇini
-
śabdo
loke
prakāśate
ity
arthaḥ
/
paścāt
--
anurathaṃ
pādātam
/
rathānāṃ
paścāt
ity
arthaḥ
/
yathā
/
yathā
-
arthe
yad
avyayaṃ
vartate
tat
samasyate
/
yogyatā
vipsā
padārthānativr̥ttiḥ
sādr̥śyaṃ
ca
iti
yathārthāḥ
/
yogyatāyām
--
anurūpam
/
rūpayogyam
bhavati
ity
arthaḥ
/
vīpsāyām
--
arthamarthaṃ
prati
pratyartham
/
[#
102
]
padārthanativr̥ttau
--
yathāśakti
/
ānupūrvyamanukramaḥ
--
anujyeṣṭhaṃ
praviśantu
bhavantiaḥ
/
jyeṣṭhānupūrvyā
bhavantaḥ
praviśantu
ity
arthaḥ
/
yaugapadyam
ekakālatā
--
sacakram
dhehi
/
yugapaccakraṃ
dhehi
ity
arthaḥ
/
sādr̥śyam
tulyatā
/
kim
-
artham
idam
ucyate
,
yathārtha
ity
eva
siddham
?
guṇabhūte
'
pi
sādr̥śye
yathā
syāt
,
sadr̥śaḥ
kikhyā
rākikhi
/
sampattiḥ
anurūpa
ātmabhāvaḥ
samr̥ddheranyaḥ
--
sabrahma
bābhravāṇām
/
sakṣatraṃ
śālaṅkāyanānām
/
sāklyam
aśeṣatā
--
satr̥ṇam
abhyāvaharati
/
sabusam
/
na
kiṃcid
abhyāvahāryaṃ
parityajati
ity
ayamartho
'
dhikārthavacanena
pratipādyate
/
antavacane
--
antaḥ
iti
parigraha
-
apekṣayā
samāptirucyate
/
sāgni
adhīte
/
seṣṭi
sapaśubandham
/
sapaśubandhāntamadhīte
ity
arthaḥ
/
iyaṃ
samāptirasakale
'
py
adhyayane
bhavati
iti
sākalyāt
pr̥thag
ucyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL