Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

aka-śalākā-sakhyā pariā || PS_2,1.10 ||


_____START JKv_2,1.10:

akṣa-śabdaḥ, śalākā-śabdaḥ, saṅkhyā-śabdaś ca pariṇā saha samasyante, avyayībhāvaś ca samāso bhavati /
kitavavyavahāre samāso 'yam iṣyate /
pañcikā nāma dyūtaṃ pañcabhir akṣaiḥ śalākābhir bhavati /
tatra yadā sarve uttānāḥ patanti avāñco , tadā pātyitā jyati, tasya+eva asya vipāto 'nyathā pāte sati jāyate /
akṣeṇa+idaṃ na tathā vr̥ttaṃ yathā pūrvaṃ jaye akṣapari /
śalākāpari /
ekapari /
dvipari /
tripari /
parameṇa catuṣpari /
pañcasutvekarūpāsu jaya eva bhaviṣyati /
akṣādayas tr̥tīyāntāḥ pūrvoktasya yathā na tat /
kitavavyavahāre ca ekatve 'kṣaśalākayoḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL