Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
aksa-salaka-sankhyah parina
Previous
-
Next
Click here to hide the links to concordance
ak
ṣ
a-
śalākā
-
sa
ṅ
khyā
ḥ
pari
ṇ
ā
||
PS
_
2
,
1
.
10
||
_____
START
JKv
_
2
,
1
.
10
:
akṣa
-
śabdaḥ
,
śalākā
-
śabdaḥ
,
saṅkhyā
-
śabdaś
ca
pariṇā
saha
samasyante
,
avyayībhāvaś
ca
samāso
bhavati
/
kitavavyavahāre
samāso
'
yam
iṣyate
/
pañcikā
nāma
dyūtaṃ
pañcabhir
akṣaiḥ
śalākābhir
vā
bhavati
/
tatra
yadā
sarve
uttānāḥ
patanti
avāñco
vā
,
tadā
pātyitā
jyati
,
tasya
+
eva
asya
vipāto
'
nyathā
pāte
sati
jāyate
/
akṣeṇa
+
idaṃ
na
tathā
vr̥ttaṃ
yathā
pūrvaṃ
jaye
akṣapari
/
śalākāpari
/
ekapari
/
dvipari
/
tripari
/
parameṇa
catuṣpari
/
pañcasutvekarūpāsu
jaya
eva
bhaviṣyati
/
akṣādayas
tr̥tīyāntāḥ
pūrvoktasya
yathā
na
tat
/
kitavavyavahāre
ca
ekatve
'
kṣaśalākayoḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL