Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

apa-pari-bahir añcava pañcamyā || PS_2,1.12 ||


_____START JKv_2,1.12:

apatrigartaṃ vr̥ṣto devaḥ, apa trigartebhyaḥ //
apa-pari-bahir añcavaḥ pañcamyā (*2,1.12) /
apa pari bahis añcu ity ete subantāḥ pañcamyantena saha vibhāṣā samasyante, avyayībhāvaś ca samāso bhavati /
apatrigartaṃ vr̥ṣṭo devaḥ, apa trigartebhyaḥ /
paritrigartam, pari trigartebhyaḥ /
bahirgrāmam, vahirgrāmāt /
prāggrāmam, prāg grāmāt /
bahiḥ śabdayoge pañcamībhāvasya+etad eva jñāpakam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL