Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
laksanena abhiprati abhimukhye
Previous
-
Next
Click here to hide the links to concordance
lak
ṣ
a
ṇ
ena
abhipratī
ābhimukhye
||
PS
_
2
,
1
.
14
||
_____
START
JKv
_
2
,
1
.
14
:
lakṣaṇaṃ
cihnaṃ
,
tad
-
vācinā
subantena
saha
abhipratī
śabda
-
avābhimukhye
vartamānau
vibhāṣā
samasyete
,
avyayībhāvaś
ca
samāso
bhavati
/
abhyagni
śalabhāḥ
patanti
,
agnimabhi
/
pratyagni
,
agniṃ
prati
/
agniṃ
lakṣyīkr̥tya
abhimukhaṃ
patanti
ity
arthaḥ
/
lakṣaṇena
iti
kim
?
srugghnaṃ
pratigataḥ
/
pratinivr̥ttya
srugghnam
eva
abhimukhaṃ
gataḥ
/
abhipratī
iti
kim
?
yena
agnis
tena
gataḥ
/
ābhimukhye
iti
kim
?
abhyaṅkā
gāvaḥ
/
pratyaṅkkā
gāvaḥ
/
navāṅkā
ity
arthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
104
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL