Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
dvidiya srita-atita-patita-gata-atyasta-prapta-apanaih
Previous
-
Next
Click here to hide the links to concordance
dvidīyā
śrita
-
atīta
-
patita
-
gata
-
atyasta
-
prāpta
-
āpanai
ḥ
||
PS
_
2
,
1
.
24
||
_____
START
JKv
_
2
,
1
.
24
:
sup
spā
iti
vartate
/
tasya
viśeṣaṇam
etad
dvitīyā
/
dvitīyāntaṃ
subantam
śrita
-
adibhiḥ
saha
samasyate
,
tatpuruṣaś
ca
samāso
bhavati
/
kaṣṭaṃ
śritaḥ
kaṣṭaśritaḥ
/
narakaśritaḥ
/
atīta
--
kāntāram
atītaḥ
kāntārātitaḥ
/
patita
--
narakam
patitaḥ
narakapatitaḥ
/
gata
--
grāmam
gataḥ
grāmagataḥ
/
atyasta
--
taraṅganatyastaḥ
taraṅgātyastaḥ
/
tuhinātyastaḥ
/
prāpta
--
sukhaṃ
prāptaḥ
sukhaprāptaḥ
/
āpanna
--
sukham
āpannaḥ
sukhāpannaḥ
/
duḥkhāpannaḥ
/
śritta
-
adiṣu
gamigāmyādinām
upasaṅkhyanam
/
grāmaṃ
gamī
grāmagamī
/
grāmam
gāmī
grāmāgāmī
/
odnaṃ
bubhukṣuḥ
odanabubhukṣuḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL