Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dvidīyā śrita-atīta-patita-gata-atyasta-prāpta-āpanai || PS_2,1.24 ||


_____START JKv_2,1.24:

sup spā iti vartate /
tasya viśeṣaṇam etad dvitīyā /
dvitīyāntaṃ subantam śrita-adibhiḥ saha samasyate, tatpuruṣaś ca samāso bhavati /
kaṣṭaṃ śritaḥ kaṣṭaśritaḥ /
narakaśritaḥ /
atīta -- kāntāram atītaḥ kāntārātitaḥ /
patita -- narakam patitaḥ narakapatitaḥ /
gata -- grāmam gataḥ grāmagataḥ /
atyasta -- taraṅganatyastaḥ taraṅgātyastaḥ /
tuhinātyastaḥ /
prāpta -- sukhaṃ prāptaḥ sukhaprāptaḥ /
āpanna -- sukham āpannaḥ sukhāpannaḥ /
duḥkhāpannaḥ /
śritta-adiṣu gamigāmyādinām upasaṅkhyanam /
grāmaṃ gamī grāmagamī /
grāmam gāmī grāmāgāmī /
odnaṃ bubhukṣuḥ odanabubhukṣuḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL