Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kha kepe || PS_2,1.26 ||


_____START JKv_2,1.26:

khaṭvā-śabdo dvitīyāntaḥ ktāntena saha kṣepe gamyamāne samasyate, tatpuruṣaś ca samāso bhavati /
kṣepo nindā, sa ca samāsa-artha eva, tena vibhāṣā 'dhikāre 'pi nityasamāsa eva ayam /
na hi vakyena kṣepo gamyate /
khaṭvārohaṇaṃ ca+iha vimārgaprasthānasya+upalakṣanam /
sarva eva avinītaḥ khaṭvārūḍhaḥ ity ucyate /
khaṭvāruḍho jālmaḥ /
khaṭvāplutaḥ /
apathaprasthitaḥ ity arthaḥ /
kṣepe iti kim ? khaṭvāmārūḍhaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL