Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
khatva ksepe
Previous
-
Next
Click here to hide the links to concordance
kha
ṭ
vā
k
ṣ
epe
||
PS
_
2
,
1
.
26
||
_____
START
JKv
_
2
,
1
.
26
:
khaṭvā
-
śabdo
dvitīyāntaḥ
ktāntena
saha
kṣepe
gamyamāne
samasyate
,
tatpuruṣaś
ca
samāso
bhavati
/
kṣepo
nindā
,
sa
ca
samāsa
-
artha
eva
,
tena
vibhāṣā
'
dhikāre
'
pi
nityasamāsa
eva
ayam
/
na
hi
vakyena
kṣepo
gamyate
/
khaṭvārohaṇaṃ
ca
+
iha
vimārgaprasthānasya
+
upalakṣanam
/
sarva
eva
avinītaḥ
khaṭvārūḍhaḥ
ity
ucyate
/
khaṭvāruḍho
jālmaḥ
/
khaṭvāplutaḥ
/
apathaprasthitaḥ
ity
arthaḥ
/
kṣepe
iti
kim
?
khaṭvāmārūḍhaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL