Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kālā || PS_2,1.28 ||


_____START JKv_2,1.28:

dvitīyā ktena iti vartate /
kālavācinaḥ śabdāḥ dvitīyāntāḥ ktāntena saha samasyante vibhāṣa, tatpuruṣaś ca samāso bhavati /
antyantasamyoga-arthaṃ vacanam /
kālāḥ iti na svarūpa-vidhiḥ /
ṣaṇmuhūrtāścarācarāḥ, te kadācit ahargacchanti kadācit rātrim /
aharatisr̥tā muhūrtāḥ ahaḥsaṅkrāntāḥ /
rātryatisr̥tā muhūrtāḥ rātrisaṅkrāntāḥ /
māsapramitaścandramāḥ /
māsaṃ pramātumārabdhaḥ pratipaccandramāḥ ity arthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL