Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pūrva-sadr̥śa-sama-ūnārtha-kalaha-nipua-miśra-ślakṣṇai || PS_2,1.31 ||


_____START JKv_2,1.31:

pūrva sadr̥śa sama ūnārtha kalaha nipuṇa miśra ślakṣṇa ity etaiḥ saha tr̥tīyāntaṃ samasyate, tatpuruṣaś ca samaso bhavati /
asmād eva vacanāt pūrvādibhir yoge tr̥tīyā bhavati, hetau draṣṭavyā /
pūrva -- māsena pūrvaḥ māsapūrvaḥ /
saṃvatsarapūrvaḥ /
sadr̥śa -- mātr̥sadr̥śaḥ /
pitr̥sadr̥śaḥ /
sama -- mātr̥samaḥ /
ūnārtha - māśonam /
kārṣāpaṇonam /
māṣavikalam /
kārṣāpanavikalam /
kalaha -- asikalahaḥ /
vākkalahaḥ /
nipuṇa - vāṅnipuṇaḥ /
ācāranipuṇaḥ /
miśra - guḍamiśraḥ /
tilamiśraḥ /
ślakṣṇa -- ācāraślakṣṇaḥ /
pūrvādiṣvavarasyopasaṅkhyānam /
māsenāvaraḥ māsāvaraḥ /
saṃvatsarāvaraḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#108]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL