Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
purva-sadrrsa-sama-unartha-kalaha-nipuna-misra-slaksnaih
Previous
-
Next
Click here to hide the links to concordance
pūrva
-
sadr
̥
śa-
sama
-
ūnārtha
-
kalaha
-
nipu
ṇ
a-
miśra
-
ślak
ṣṇ
ai
ḥ
||
PS
_
2
,
1
.
31
||
_____
START
JKv
_
2
,
1
.
31
:
pūrva
sadr̥śa
sama
ūnārtha
kalaha
nipuṇa
miśra
ślakṣṇa
ity
etaiḥ
saha
tr̥tīyāntaṃ
samasyate
,
tatpuruṣaś
ca
samaso
bhavati
/
asmād
eva
vacanāt
pūrvādibhir
yoge
tr̥tīyā
bhavati
,
hetau
vā
draṣṭavyā
/
pūrva
--
māsena
pūrvaḥ
māsapūrvaḥ
/
saṃvatsarapūrvaḥ
/
sadr̥śa
--
mātr̥sadr̥śaḥ
/
pitr̥sadr̥śaḥ
/
sama
--
mātr̥samaḥ
/
ūnārtha
-
māśonam
/
kārṣāpaṇonam
/
māṣavikalam
/
kārṣāpanavikalam
/
kalaha
--
asikalahaḥ
/
vākkalahaḥ
/
nipuṇa
-
vāṅnipuṇaḥ
/
ācāranipuṇaḥ
/
miśra
-
guḍamiśraḥ
/
tilamiśraḥ
/
ślakṣṇa
--
ācāraślakṣṇaḥ
/
pūrvādiṣvavarasyopasaṅkhyānam
/
māsenāvaraḥ
māsāvaraḥ
/
saṃvatsarāvaraḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
108
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL