Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
kartrrkarne drrta bahulam
Previous
-
Next
Click here to hide the links to concordance
kartr
̥
kar
ṇ
e
dr
̥
tā
bahulam
||
PS
_
2
,
1
.
32
||
_____
START
JKv
_
2
,
1
.
32
:
tr̥tīyā
iti
vartate
/
kartari
karaṇe
ca
yā
tr̥tīyā
tadantaṃ
kr̥dantena
saha
bahulaṃ
samasyate
,
tatpuruṣaś
ca
samāso
bhavati
/
sarvopādhivyabhicārārthaṃ
bahula
-
grahanam
/
kartari
--
ahinā
hataḥ
ahihataḥ
/
karaṇe
--
nakhairnirbhinnaḥ
nakhanirbhinnaḥ
/
paraśunā
chinnaḥ
/
kartr̥karaṇe
iti
kim
?
bhikṣābhiruṣitaḥ
/
bahula
-
grahanam
kim
?
dātreṇa
lūnavān
,
paraśunā
chinnavān
,
iha
samāso
na
bhavati
/
pādahārakaḥ
,
gale
copakaḥ
iti
ca
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL