Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kartr̥kare dr̥ bahulam || PS_2,1.32 ||


_____START JKv_2,1.32:

tr̥tīyā iti vartate /
kartari karaṇe ca tr̥tīyā tadantaṃ kr̥dantena saha bahulaṃ samasyate, tatpuruṣaś ca samāso bhavati /
sarvopādhivyabhicārārthaṃ bahula-grahanam /
kartari -- ahinā hataḥ ahihataḥ /
karaṇe -- nakhairnirbhinnaḥ nakhanirbhinnaḥ /
paraśunā chinnaḥ /
kartr̥karaṇe iti kim ? bhikṣābhiruṣitaḥ /
bahula-grahanam kim ? dātreṇa lūnavān, paraśunā chinnavān, iha samāso na bhavati /
pādahārakaḥ, gale copakaḥ iti ca bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL