Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
caturthi tadartha-artha-bali-hita-sukha-raksitaih
Previous
-
Next
Click here to hide the links to concordance
caturthī
tadartha
-
artha
-
bali
-
hita
-
sukha
-
rak
ṣ
itai
ḥ
||
PS
_
2
,
1
.
36
||
_____
START
JKv
_
2
,
1
.
36
:
sup
supā
iti
vartate
/
tasya
viśeṣaṇam
etat
/
tat
iti
sarvanāmnā
caturthyantasya
arthaḥ
parāmr̥śyate
/
tasmai
idaṃ
tadartham
/
tadartha
artha
bali
hita
sukha
rakṣita
ity
etaiḥ
saha
caturthyantaṃ
samasyate
,
tatpuruṣaś
ca
samāso
bhavati
/
tadarthena
prakr̥tivikārabhāve
samāso
'
yam
iṣyate
/
yūpāya
dāru
yūpadāru
/
kuṇḍlāya
hiraṇyam
kuṇḍalahiraṇyam
/
iha
na
bhavati
,
randhanāya
sthalī
,
avahananāya
ulūkhalam
iti
/
tādarthye
caturthī
ca
asmād
eva
jñāpakād
bhavati
/
arthena
nityasamāsavacanaṃ
sarvaliṅgatā
ca
vaktavyā
/
brāhmaṇārthaṃ
payaḥ
/
brāhmaṇārthā
yavāgūḥ
/
bali
-
kuberāya
baliḥ
kuberabaliḥ
/
mahārājabaliḥ
/
hita
-
gohitam
/
aśvahitam
/
sukha
-
gosukham
/
aśvasukham
/
rakṣita
-
gorakṣitam
/
aśvarakṣitam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL