Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
pañcami bhayena
Previous
-
Next
Click here to hide the links to concordance
pañcamī
bhayena
||
PS
_
2
,
1
.
37
||
_____
START
JKv
_
2
,
1
.
37
:
sup
supā
iti
vartate
/
tasya
viśeṣaṇam
etat
/
pañcamyantaṃ
subanataṃ
bhaya
-
śabdena
/
subantena
saha
samasyate
vibhāṣā
,
tatpuruṣaś
ca
samāso
bhavati
/
vr̥kebyo
bhayaṃ
vr̥kabhayam
/
caurabhayam
/
dasyubhayam
/
bhaya
-
bhīta
-
bhīti
-
bhībhir
iti
vaktavyam
/
vr̥kebhyo
bhītaḥ
vr̥kabhītaḥ
/
vr̥kabhītiḥ
/
vr̥kabhīḥ
/
pūrvasya
+
eva
ayaṃ
bahulagrahaṇasya
prapñcaḥ
/
tathā
ca
grāmanirgataḥ
,
adharmajugupsuḥ
ity
evam
ādi
siddhaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL