Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

apeta-apoha-mukta-patita-apatrastair alpaśa || PS_2,1.38 ||


_____START JKv_2,1.38:

apeta apoḍha mukta patita apatrasta ity etaiḥ saha pajcamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /
apeta - sukhāpetaḥ /
apoḍha - kalpanāpoḍhaḥ /
mukta - cakramuktaḥ /
patita - svargapatitaḥ /
apatrasta - taraṅgāpatrastaḥ /
alpaśaḥ iti samāsasya alpaviṣayatāmācaṣṭe /
alpā pañcamī saṃsyate, na sarvā /
prāsādāt patitaḥ, bhojanād apatrastaḥ ity evam adau na bhavati /
kartr̥karane kr̥tā bahulam (*2,1.32) ity asya+eva ayam prapañcaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#110]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL