Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
apeta-apodha-mukta-patita-apatrastair alpasah
Previous
-
Next
Click here to hide the links to concordance
apeta
-
apo
ḍ
ha-
mukta
-
patita
-
apatrastair
alpaśa
ḥ
||
PS
_
2
,
1
.
38
||
_____
START
JKv
_
2
,
1
.
38
:
apeta
apoḍha
mukta
patita
apatrasta
ity
etaiḥ
saha
pajcamyantaṃ
samasyate
,
tatpuruṣaś
ca
samāso
bhavati
/
apeta
-
sukhāpetaḥ
/
apoḍha
-
kalpanāpoḍhaḥ
/
mukta
-
cakramuktaḥ
/
patita
-
svargapatitaḥ
/
apatrasta
-
taraṅgāpatrastaḥ
/
alpaśaḥ
iti
samāsasya
alpaviṣayatāmācaṣṭe
/
alpā
pañcamī
saṃsyate
,
na
sarvā
/
prāsādāt
patitaḥ
,
bhojanād
apatrastaḥ
ity
evam
adau
na
bhavati
/
kartr̥karane
kr̥tā
bahulam
(*
2
,
1
.
32
)
ity
asya
+
eva
ayam
prapañcaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
110
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL