Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

stoka-antika-dūra-artha-kr̥cchrāi ktena || PS_2,1.39 ||


_____START JKv_2,1.39:

stoka antika dūra ity evam arthāḥ śabdāḥ kr̥cchra-śabdaś ca pañcamyantāḥ ktāntena saha samasyante, tatpuruṣaś ca samāso bhavati /
stokān muktaḥ /
antikād āgataḥ /
abhyāśād āgataḥ /
dūrād āgataḥ /
viprakr̥ṣṭād āgataḥ /
kr̥cchrān muktaḥ /
kr̥cchrāl labdhaḥ /
pañcamyāḥ stoka-ādibhyaḥ (*6,3.2) ity aluk /
śatasahatrau pareṇeti vaktavyam /
śatāt pare paraśśatāḥ /
sahasrāt pare parassahasrāḥ /
rājadantāditvāt paranipātaḥ /
nipātanāt suḍāgamaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL