Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
patresamita-adayas ca
Previous
-
Next
Click here to hide the links to concordance
pātresamita
-
ādayaś
ca
||
PS
_
2
,
1
.
48
||
_____
START
JKv
_
2
,
1
.
48
:
samudāyā
eva
nipātyante
/
pātresamita
-
ādayaḥ
śabdas
tatpuruṣa
-
sañjñā
bhavanti
kṣepe
gamyamāne
/
ye
ca
atra
ktāntena
saha
samāsāḥ
,
teṣāṃ
pūrvena
+
eva
siddhe
punaḥ
pāṭho
yuktārohyādi
-
parigraha
-
arthaḥ
,
pūrvapadādy
-
udāttatvaṃ
yathā
sayāt
iti
/
yuktarohyādiṣu
hi
pātresamitādayaś
ca
iti
paṭhyate
/
pātresamitāḥ
/
pātrebahulāḥ
/
avadhāraṇena
kṣepo
gamyate
,
pātre
eva
samitā
na
punaḥ
kvacit
kārye
iti
/
udumbaramaśakādaṣu
upamayā
kṣepaḥ
/
mātaripuruṣaḥ
iti
pratiṣiddhasevanena
/
piṇḍīṣūrādiṣu
nirīhatayā
/
avyaktattvāccākr̥tigaṇo
'
yam
/
pātresamitāḥ
/
pātrebahulāḥ
/
udumbaramaśakāḥ
/
udarakr̥miḥ
/
kūpakacchapaḥ
/
kūpacūrṇakaḥ
/
avaṭakacchapaḥ
/
kūpamaṇḍūkaḥ
/
kumbhamaṇḍūkaḥ
/
udapānamaḥḍūkaḥ
/
nagarakākaḥ
/
nagaravāyasaḥ
/
mātariṣuruṣaḥ
/
piṇḍīṣūraḥ
/
pitariṣūraḥ
/
geheśūraḥ
/
gehenardī
/
gehekṣveḍī
/
gehevijitī
/
gehevyāḍaḥ
/
gehemehī
/
gehedāhī
/
hehedr̥ptaḥ
/
gehedhr̥ṣṭaḥ
/
garbhetr̥ptaḥ
/
ākhanikabakaḥ
/
goṣṭheśūraḥ
/
goṣṭhe
vijitī
/
goṣṭhekṣveḍī
/
goṣṭhepaṭuḥ
/
goṣṭhepaṇḍitaḥ
/
goṣṭhepragalbhaḥ
/
karṇeṭiṭṭibhaḥ
/
karṇeṭiriṭirā
/
karṇecuracurā
/
cakāro
'
vadhāraṇa
-
arthaḥ
,
tena
samāsāntaraṃ
na
bhavati
,
paramapātresamitāḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL