Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pātresamita-ādayaś ca || PS_2,1.48 ||


_____START JKv_2,1.48:

samudāyā eva nipātyante /
pātresamita-ādayaḥ śabdas tatpuruṣa-sañjñā bhavanti kṣepe gamyamāne /
ye ca atra ktāntena saha samāsāḥ, teṣāṃ pūrvena+eva siddhe punaḥ pāṭho yuktārohyādi-parigraha-arthaḥ, pūrvapadādy-udāttatvaṃ yathā sayāt iti /
yuktarohyādiṣu hi pātresamitādayaś ca iti paṭhyate /
pātresamitāḥ /
pātrebahulāḥ /
avadhāraṇena kṣepo gamyate, pātre eva samitā na punaḥ kvacit kārye iti /
udumbaramaśakādaṣu upamayā kṣepaḥ /
mātaripuruṣaḥ iti pratiṣiddhasevanena /
piṇḍīṣūrādiṣu nirīhatayā /
avyaktattvāccākr̥tigaṇo 'yam /
pātresamitāḥ /
pātrebahulāḥ /
udumbaramaśakāḥ /
udarakr̥miḥ /
kūpakacchapaḥ /
kūpacūrṇakaḥ /
avaṭakacchapaḥ /
kūpamaṇḍūkaḥ /
kumbhamaṇḍūkaḥ /
udapānamaḥḍūkaḥ /
nagarakākaḥ /
nagaravāyasaḥ /
mātariṣuruṣaḥ /
piṇḍīṣūraḥ /
pitariṣūraḥ /
geheśūraḥ /
gehenardī /
gehekṣveḍī /
gehevijitī /
gehevyāḍaḥ /
gehemehī /
gehedāhī /
hehedr̥ptaḥ /
gehedhr̥ṣṭaḥ /
garbhetr̥ptaḥ /
ākhanikabakaḥ /
goṣṭheśūraḥ /
goṣṭhe vijitī /
goṣṭhekṣveḍī /
goṣṭhepaṭuḥ /
goṣṭhepaṇḍitaḥ /
goṣṭhepragalbhaḥ /
karṇeṭiṭṭibhaḥ /
karṇeṭiriṭirā /
karṇecuracurā /
cakāro 'vadhāraṇa-arthaḥ, tena samāsāntaraṃ na bhavati, paramapātresamitāḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL