Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
taddhitartha-uttarapada-samahare ca
Previous
-
Next
Click here to hide the links to concordance
taddhitartha
-
uttarapada
-
samāhāre
ca
||
PS
_
2
,
1
.
51
||
_____
START
JKv
_
2
,
1
.
51
:
dik
-
saṅkhye
ity
anuvartate
/
taddhita
-
arthe
viṣaye
uttarapade
ca
parataḥ
samāhāre
ca
abhidheye
dik
-
saṅkhye
samānādhikaraṇena
supā
saha
samasyete
,
tatpuruṣaś
ca
samāso
bhavati
/
taddhita
-
arthe
tāvat
-
pūrvasyāṃ
śālāyāṃ
bhavaḥ
,
dikpūrvapadād
asañjñāyāṃ
ñaḥ
(*
4
,
2
.
107
),
paurvaśālaḥ
/
āparaśālaḥ
/
uttarapade
-
pūrvaśālāpriyaḥ
/
aparaśālāpriyaḥ
/
samāhāre
dik
-
śabdo
na
sambhavati
/
saṅkhyā
taddhita
-
arthe
-
pāñcanāpitiḥ
/
pañcakapālaḥ
/
uttarapade
-
pañcagavadhanaḥ
/
daśagavadhanaḥ
/
samāhāre
-
pañcapūlī
/
daśapūlī
/
pañcakumāri
/
daśakumāri
/
sa
napuṃsakam
(*
2
,
4
.
17
)
iti
napuṃsakatvam
/
hrasvo
napuṃsake
prātipadikasya
(*
1
,
2
.
47
)
iti
hrasvatvam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL