Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

taddhitartha-uttarapada-samāhāre ca || PS_2,1.51 ||


_____START JKv_2,1.51:

dik-saṅkhye ity anuvartate /
taddhita-arthe viṣaye uttarapade ca parataḥ samāhāre ca abhidheye dik-saṅkhye samānādhikaraṇena supā saha samasyete, tatpuruṣaś ca samāso bhavati /
taddhita-arthe tāvat - pūrvasyāṃ śālāyāṃ bhavaḥ, dikpūrvapadād asañjñāyāṃ ñaḥ (*4,2.107), paurvaśālaḥ /
āparaśālaḥ /
uttarapade - pūrvaśālāpriyaḥ /
aparaśālāpriyaḥ /
samāhāre dik-śabdo na sambhavati /
saṅkhyā taddhita-arthe - pāñcanāpitiḥ /
pañcakapālaḥ /
uttarapade - pañcagavadhanaḥ /
daśagavadhanaḥ /
samāhāre - pañcapūlī /
daśapūlī /
pañcakumāri /
daśakumāri /
sa napuṃsakam (*2,4.17) iti napuṃsakatvam /
hrasvo napuṃsake prātipadikasya (*1,2.47) iti hrasvatvam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL