Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sakhyā-pūrvo dvigu || PS_2,1.52 ||

_____START JKv_2,1.52:

taddhita-artha-uttarapada-samāhāre ca (*2,1.51) ity atra yaḥ saṅkhyā-pūrvaḥ samāsaḥ sa dvigu-sañjño bhavati /
taddhita-arthe tāvat - pañcasu kapāleśu saṃskr̥taḥ pañcakapālaḥ /
daśakapālaḥ /
saṃskr̥taṃ bhakṣāḥ (*4,2.16) iti iha aṇ, tasya dvigor lug-anapatye (*4,1.88) iti luk /
uttarapade - pañcanāvapriyaḥ /
nāvo dvigoḥ (*5,4.99) iti samāsānto bhavati /
samāhāre - pañcapūlī /
dvigoḥ (*4,1.21) iti ṅīb bhavati /
dvigupradeśāḥ - dvigoḥ (*4,1.21) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL