Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
upamitam vyaghra-adibhih samanya-aprayoge
Previous
-
Next
Click here to hide the links to concordance
upamita
ṃ
vyāghra
-
ādibhi
ḥ
sāmānya
-
aprayoge
||
PS
_
2
,
1
.
56
||
_____
START
JKv
_
2
,
1
.
56
:
upameyam
upamitaṃ
,
tadvāci
subantaṃ
vyāghra
-
ādibhiḥ
sāmarthyād
upamāna
-
vacanaiḥ
saha
sāmasyate
,
tatpuruṣaś
ca
samāso
bhavati
,
na
cet
sāmānyavācī
śabdaḥ
prayujyate
/
viśeṣaṇaṃ
viśeṣyeṇa
bahulam
(*
2
,
1
.
57
)
iti
paranipāte
prāpte
viśeṣyasya
pūrvanipāta
-
artha
ārambhaḥ
/
puruṣo
'
yaṃ
vyāghra
iva
puruṣavyāghraḥ
/
puruṣasiṃhaḥ
/
sāmānya
-
aprayoge
iti
im
?
puruṣo
'
yaṃ
vyāghra
iva
śūraḥ
/
vyāghra
/
siṃha
/
r̥kṣa
/
r̥ṣabha
/
candana
/
vr̥kṣa
/
varāha
/
vr̥ṣa
/
hastin
/
kuñjara
/
ruru
/
pr̥ṣata
/
puṇḍarīka
/
balāhaka
/
akr̥tiganaś
ca
ayam
,
tena
+
idam
api
bhavati
-
mukhapadmam
,
mukhakamalam
,
karakisalayam
,
pārthivacandraḥ
ity
evam
ādi
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL