Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

upamita vyāghra-ādibhi sāmānya-aprayoge || PS_2,1.56 ||


_____START JKv_2,1.56:

upameyam upamitaṃ , tadvāci subantaṃ vyāghra-ādibhiḥ sāmarthyād upamāna-vacanaiḥ saha sāmasyate, tatpuruṣaś ca samāso bhavati, na cet sāmānyavācī śabdaḥ prayujyate /
viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti paranipāte prāpte viśeṣyasya pūrvanipāta-artha ārambhaḥ /
puruṣo 'yaṃ vyāghra iva puruṣavyāghraḥ /
puruṣasiṃhaḥ /
sāmānya-aprayoge iti im ? puruṣo 'yaṃ vyāghra iva śūraḥ /
vyāghra /
siṃha /
r̥kṣa /
r̥ṣabha /
candana /
vr̥kṣa /
varāha /
vr̥ṣa /
hastin /
kuñjara /
ruru /
pr̥ṣata /
puṇḍarīka /
balāhaka /
akr̥tiganaś ca ayam, tena+idam api bhavati - mukhapadmam, mukhakamalam, karakisalayam, pārthivacandraḥ ity evam ādi //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL