Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
ktena nañ-visistena anañ
Previous
-
Next
Click here to hide the links to concordance
ktena
nañ
-
viśi
ṣṭ
ena
anañ
||
PS
_
2
,
1
.
60
||
_____
START
JKv
_
2
,
1
.
60
:
nañaiva
viśeṣo
yasya
,
sarvamanyat
prakr̥tyādikaṃ
tulyaṃ
,
tan
nañ
-
viśiṣṭam
,
tena
nañviśiṣṭena
ktāntena
samānādhikaraṇena
saha
anañ
ktāntaṃ
samasyate
,
tatpuruṣaś
ca
samāso
bhavati
/
kr̥taṃ
ca
tadakr̥taṃ
ca
kr̥tākr̥tam
/
bhuktābhuktam
/
pītāpītam
/
udatānuditam
/
nuḍiṭau
tadbhaktatvānnaiva
bhedakau
/
aśitānaśitena
jīvati
/
kliṣṭākliśitena
vartate
/
kr̥tāpakr̥tādīnām
upasaṅhyānam
/
kr̥tāpakr̥tam
/
bhuktavibhuktam
/
pītavipītam
/
gatapratyāgatam
/
yātānuyātam
/
krayākrayikā
/
puṭāpuṭikā
/
phalāphalikā
/
mānonmānikā
/
samānādhikaraṇādhikāre
śākapārthivādīnām
upasaṅkhyānam
uttarapadalopaś
ca
/
śākapradhānaḥ
pārthivaḥ
śākapārthivaḥ
/
kutapasauśrutaḥ
/
ajātaulvaliḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
116
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL