Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ktena nañ-viśiṣṭena anañ || PS_2,1.60 ||


_____START JKv_2,1.60:

nañaiva viśeṣo yasya, sarvamanyat prakr̥tyādikaṃ tulyaṃ, tan nañ-viśiṣṭam, tena nañviśiṣṭena ktāntena samānādhikaraṇena saha anañ ktāntaṃ samasyate, tatpuruṣaś ca samāso bhavati /
kr̥taṃ ca tadakr̥taṃ ca kr̥tākr̥tam /
bhuktābhuktam /
pītāpītam /
udatānuditam /
nuḍiṭau tadbhaktatvānnaiva bhedakau /
aśitānaśitena jīvati /
kliṣṭākliśitena vartate /
kr̥tāpakr̥tādīnām upasaṅhyānam /
kr̥tāpakr̥tam /
bhuktavibhuktam /
pītavipītam /
gatapratyāgatam /
yātānuyātam /
krayākrayikā /
puṭāpuṭikā /
phalāphalikā /
mānonmānikā /
samānādhikaraṇādhikāre śākapārthivādīnām upasaṅkhyānam uttarapadalopaś ca /
śākapradhānaḥ pārthivaḥ śākapārthivaḥ /
kutapasauśrutaḥ /
ajātaulvaliḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#116]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL