Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

mayūra-vyasaka-ādayaś ca || PS_2,1.72 ||


_____START JKv_2,1.72:

samudāyā eva nipātyante /
mayūra-vyaṃsaka-ādayaḥ śabdāḥ tatpuruṣasañjñā bhavati /
cakāro 'vadhāraṇa-arthaḥ , paramamayūravyaṃsakaḥ iti samāsāntaraṃ na bhavati /
mayūravyaṃsakaḥ /
chātravyaṃsakaḥ /
kāmbojamuṇḍaḥ /
yavanamuṇḍaḥ /
chandasi - hastegr̥hya /
pādegr̥hya /
lāṅgalegr̥hya /
punardāya /
ehīḍādayo 'nyapadārthe - ehīḍam /
ehiyavaṃ vartate /
ehivāṇijākriyā /
apehivāṇijā /
prehivāṇijā /
ehisvāgatā /
apohisvāgatā /
prehisvāgatā /
ehidvitīyā /
apehidvitīyā /
ihavitarkā /
prohakaṭā /
apohakaṭā /
prohakardamā /
apohakardamā /
uddharacūḍā /
āharacelā /
āharavasanā /
āharavanitā /
kr̥ntavicakṣaṇā /
uddharotsr̥jā /
uddhamavidhamā /
utpacivipacā /
utpatanipatā /
uccāvacam /
uccanīcam /
acitopacitam /
avacitaparācitam /
niścapracam /
akiñcanam /
snātvākālakaḥ /
pītvāsthirakaḥ /
bhuktvāsuhitaḥ /
proṣyapāpīyān /
utpatyapākalā /
nipatyarohiṇī /
niṣaṇṇāśyāmā /
apehiprasavā /
ihapañcamī /
ihadvitīyā /
jahikarmaṇā bahulamābhīkṣṇye kartāraṃ cābhidadhāti - jahijoḍaḥ /
ujjahijoḍaḥ /
jahistambaḥ /
ujjahistambaḥ /
ākhyātamākhyātena kriyāsātatye - aśnītapibatā /
pacatabhr̥jjatā /
khādatamodatā /
khādatavamatā /
khādatācamatā /
āharanivapā /
āvapaniṣkirā /
utpacacvipacā /
bhindhilavanā /
chindhivicakṣanā /
pacalavanā /
pacaprakūṭā /
avihitalakṣanas tatpuruṣo mayūra-vyaṃsaka-ādiṣu draṣṭavyaḥ //
iti śrījayādityaviracitāyām kāśikāyāṃ vr̥ttau dvitīyādhyāyasya prathamaḥ pādaḥ //


dvittiyo 'dhyayaḥ dvitīyaḥ pādaḥ


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#119]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL