Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
mayura-vyamsaka-adayas ca
Previous
-
Next
Click here to hide the links to concordance
mayūra
-
vya
ṃ
saka-
ādayaś
ca
||
PS
_
2
,
1
.
72
||
_____
START
JKv
_
2
,
1
.
72
:
samudāyā
eva
nipātyante
/
mayūra
-
vyaṃsaka
-
ādayaḥ
śabdāḥ
tatpuruṣasañjñā
bhavati
/
cakāro
'
vadhāraṇa
-
arthaḥ
,
paramamayūravyaṃsakaḥ
iti
samāsāntaraṃ
na
bhavati
/
mayūravyaṃsakaḥ
/
chātravyaṃsakaḥ
/
kāmbojamuṇḍaḥ
/
yavanamuṇḍaḥ
/
chandasi
-
hastegr̥hya
/
pādegr̥hya
/
lāṅgalegr̥hya
/
punardāya
/
ehīḍādayo
'
nyapadārthe
-
ehīḍam
/
ehiyavaṃ
vartate
/
ehivāṇijākriyā
/
apehivāṇijā
/
prehivāṇijā
/
ehisvāgatā
/
apohisvāgatā
/
prehisvāgatā
/
ehidvitīyā
/
apehidvitīyā
/
ihavitarkā
/
prohakaṭā
/
apohakaṭā
/
prohakardamā
/
apohakardamā
/
uddharacūḍā
/
āharacelā
/
āharavasanā
/
āharavanitā
/
kr̥ntavicakṣaṇā
/
uddharotsr̥jā
/
uddhamavidhamā
/
utpacivipacā
/
utpatanipatā
/
uccāvacam
/
uccanīcam
/
acitopacitam
/
avacitaparācitam
/
niścapracam
/
akiñcanam
/
snātvākālakaḥ
/
pītvāsthirakaḥ
/
bhuktvāsuhitaḥ
/
proṣyapāpīyān
/
utpatyapākalā
/
nipatyarohiṇī
/
niṣaṇṇāśyāmā
/
apehiprasavā
/
ihapañcamī
/
ihadvitīyā
/
jahikarmaṇā
bahulamābhīkṣṇye
kartāraṃ
cābhidadhāti
-
jahijoḍaḥ
/
ujjahijoḍaḥ
/
jahistambaḥ
/
ujjahistambaḥ
/
ākhyātamākhyātena
kriyāsātatye
-
aśnītapibatā
/
pacatabhr̥jjatā
/
khādatamodatā
/
khādatavamatā
/
khādatācamatā
/
āharanivapā
/
āvapaniṣkirā
/
utpacacvipacā
/
bhindhilavanā
/
chindhivicakṣanā
/
pacalavanā
/
pacaprakūṭā
/
avihitalakṣanas
tatpuruṣo
mayūra
-
vyaṃsaka
-
ādiṣu
draṣṭavyaḥ
//
iti
śrījayādityaviracitāyām
kāśikāyāṃ
vr̥ttau
dvitīyādhyāyasya
prathamaḥ
pādaḥ
//
dvittiyo
'
dhyayaḥ
dvitīyaḥ
pādaḥ
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
119
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL