Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
purva-apara-adhara-uttaram ekadesina-ekadhikarane
Previous
-
Next
Click here to hide the links to concordance
pūrva
-
apara
-
adhara
-
uttaram
ekadeśinā
-
ekādhikara
ṇ
e
||
PS
_
2
,
2
.
1
||
_____
START
JKv
_
2
,
2
.
1
:
ekadeśo
'
sya
asti
ity
ekadeśī
,
avayavī
,
tadvācinā
subantena
saha
pūrva
apara
adhara
uttara
ity
ete
śabdāḥ
sāmarthyād
ekadeśabacanāḥ
samasyante
,
tatpuruṣaś
ca
samāso
bhavati
/
ekādhikaraṇa
-
grahanam
ekadeśino
viśeṣaṇam
/
ekaṃ
ced
adhikaraṇam
ekadravyam
ekadeśi
bhavati
/
ṣaṣṭhīsamāsa
-
apavado
'
yaṃ
yogaḥ
/
pūrvaṃ
kāyasya
pūrvakāyaḥ
/
aparakāyaḥ
/
adharakāyaḥ
/
uttarakāyaḥ
/
ekadeśinā
iti
kim
?
pūrvaṃ
na
abheḥ
kāyasya
/
ekādhikaraṇe
iti
kim
?
pūrvaṃ
chātrāṇām
āmantraya
/
kathaṃ
madhyāhnaḥ
,
sāyāhnaḥ
iti
?
saṅkhyā
-
vi
-
sāy
-
apūrvasya
ahnasya
ahann
anyatarasyāṃ
ṅau
(*
6
,
3
.
110
)
iti
jñāpakāt
sarvaṇaikadeśa
-
śabdena
ahnaḥ
samāso
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL