Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
ardham napumsakam
Previous
-
Next
Click here to hide the links to concordance
ardha
ṃ
napu
ṃ
sakam
||
PS
_
2
,
2
.
2
||
_____
START
JKv
_
2
,
2
.
2
:
ekadeśinā
ekādhikaraṇe
iti
vartate
/
samapravibhāge
'
rdhaśabdo
napuṃsakam
āviṣṭaliṅgaḥ
,
tasya
+
idaṃ
grahanam
/
ardham
ity
etad
napuṃsakam
ekadeśinā
-
ekādhikaraṇena
samasyate
,
tatpuruṣaś
ca
samāso
bhavati
/
ṣaṣṭhīsamāsa
-
apavādo
'
yam
yogaḥ
/
ardhaṃ
pippalyāḥ
ardhapippalī
/
ardhakośātakī
/
napuṃsakam
iti
kim
?
grāmārdhaḥ
/
nagarārdhaḥ
/
ekadeśinā
ity
eva
,
ardhaṃ
pasor
devadattasya
/
devadattena
saha
samaso
na
bhavati
/
ekādhikaraṇe
ity
eva
,
ardhaṃ
pippalīnām
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL