Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
dvitiya-trrtiya-caturtha-turyany anytarasyam
Previous
-
Next
Click here to hide the links to concordance
dvitiya
-
tr
̥
tīya-
caturtha
-
turyā
ṇ
y
anytarasyām
||
PS
_
2
,
2
.
3
||
_____
START
JKv
_
2
,
2
.
3
:
ekadeśinā
ekādhikarane
iti
vartate
/
ṣasṭhīsamāsa
-
apavādo
'
yaṃ
yogaḥ
/
anyatarasyāṃ
grahaṇāt
so
'
pi
ṣaṣṭhīsamāso
bhavati
/
pūraṇa
-
guṇa
(*
2
,
2
.
11
)
iti
pratiṣedhaś
ca
ata
eva
anyatarasyāṃ
grahaṇa
-
sāmarthyān
na
pravartate
/
dvitīyaṃ
bhikṣāyāḥ
caturthabhikṣā
,
bhikṣācaturthaṃ
vā
/
turyaṃ
bhikṣāyāḥ
turyabhikṣā
,
bhikṣāturyaṃ
vā
/
turīya
-
śabdasya
apīṣyate
/
turīyaṃ
bhikṣāyāḥ
turīyabhikṣā
,
bhikṣāturīyaṃ
vā
/
ekadeśinā
ity
eva
,
dvitīyaṃ
bhikṣāyā
bhikṣukasya
/
ekādhikaraṇe
ity
eva
,
dvitīyāṃ
bhikṣāṇām
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
120
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL