Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dvitiya-tr̥tīya-caturtha-turyāy anytarasyām || PS_2,2.3 ||


_____START JKv_2,2.3:

ekadeśinā ekādhikarane iti vartate /
ṣasṭhīsamāsa-apavādo 'yaṃ yogaḥ /
anyatarasyāṃ grahaṇāt so 'pi ṣaṣṭhīsamāso bhavati /
pūraṇa-guṇa (*2,2.11) iti pratiṣedhaś ca ata eva anyatarasyāṃ grahaṇa-sāmarthyān na pravartate /
dvitīyaṃ bhikṣāyāḥ caturthabhikṣā, bhikṣācaturthaṃ /
turyaṃ bhikṣāyāḥ turyabhikṣā, bhikṣāturyaṃ /
turīya-śabdasya apīṣyate /
turīyaṃ bhikṣāyāḥ turīyabhikṣā, bhikṣāturīyaṃ /
ekadeśinā ity eva, dvitīyaṃ bhikṣāyā bhikṣukasya /
ekādhikaraṇe ity eva, dvitīyāṃ bhikṣāṇām //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#120]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL