Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
yajaka-adibhis ca
Previous
-
Next
Click here to hide the links to concordance
yājaka
-
ādibhiś
ca
||
PS
_
2
,
2
.
9
||
_____
START
JKv
_
2
,
2
.
9
:
pūrveṇa
samāsaḥ
siddha
eva
,
tasya
kartari
ca
(*
2
,
2
.
16
)
iti
pratiṣedhe
prāpte
vacanam
idam
ārabhyate
pratiprasavārtham
/
yājakādibhiḥ
saha
ṣaṣṭhī
samasyate
,
tatpuruṣaś
ca
samāso
bhavati
/
brāhmaṇayājakaḥ
/
kṣatriyayājakaḥ
/
yājaka
/
pūjaka
/
paricāraka
/
pariṣecaka
/
snātaka
/
adhyāpaka
/
utsādaka
/
udvartaka
/
hotr̥
/
potr̥
/
bhartr̥
/
rathaganaka
/
pattigaṇaka
/
tatsthaiś
ca
guṇaiḥ
ṣaṣṭhī
samasyate
iti
vaktavyam
/
candanagandhaḥ
/
kapittharasaḥ
/
guṇāttareṇa
taralopaś
cea
+
ii
vaktavyam
/
sarveṣāṃ
śvetataraḥ
sarvaśvetaḥ
/
sarveṣāṃ
sahattaraḥ
sarvamahān
/
na
nirdhāraṇe
(*
2
,
2
.
10
)
iti
pratiṣedhe
prāpte
vacanam
idam
/
sarvaśuklā
gauḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL