Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yājaka-ādibhiś ca || PS_2,2.9 ||


_____START JKv_2,2.9:

pūrveṇa samāsaḥ siddha eva, tasya kartari ca (*2,2.16) iti pratiṣedhe prāpte vacanam idam ārabhyate pratiprasavārtham /
yājakādibhiḥ saha ṣaṣṭhī samasyate, tatpuruṣaś ca samāso bhavati /
brāhmaṇayājakaḥ /
kṣatriyayājakaḥ /
yājaka /
pūjaka /
paricāraka /
pariṣecaka /
snātaka /
adhyāpaka /
utsādaka /
udvartaka /
hotr̥ /
potr̥ /
bhartr̥ /
rathaganaka /
pattigaṇaka /
tatsthaiś ca guṇaiḥ ṣaṣṭhī samasyate iti vaktavyam /
candanagandhaḥ /
kapittharasaḥ /
guṇāttareṇa taralopaś cea+ii vaktavyam /
sarveṣāṃ śvetataraḥ sarvaśvetaḥ /
sarveṣāṃ sahattaraḥ sarvamahān /
na nirdhāraṇe (*2,2.10) iti pratiṣedhe prāpte vacanam idam /
sarvaśuklā gauḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL