Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
purana-guna-suhitartha-sad-avyaya-tavya-samanadhikaranena
Previous
-
Next
Click here to hide the links to concordance
pūra
ṇ
a-
gu
ṇ
a-
suhitārtha
-
sad
-
avyaya
-
tavya
-
samānādhikaranena
||
PS
_
2
,
2
.
11
||
_____
START
JKv
_
2
,
2
.
11
:
pūraṇa
guna
suhitārtha
sat
avyaya
tavya
samānādhikaraṇa
ity
etaiḥ
saha
ṣaṣṭhī
na
samasyate
/
artha
-
śabdaḥ
pratyekam
abhisambadhyate
,
tena
svarūpa
-
vidhir
na
bhavati
/
pūraṇārthe
-
dhātrāṇāṃ
pañcamaḥ
/
chātrāṇāṃ
daśamaḥ
/
guṇa
-
balākāyāḥ
śauklyam
/
kākasya
kārṣnyam
/
suhita
-
arthās
tr̥ptyarthāḥ
-
phalānāṃ
suhitaḥ
/
phalānāṃ
tr̥ptaḥ
/
sat
-
brāhmaṇasya
kurvan
/
brāhmaṇasya
kurvāṇaḥ
/
avyaya
-
brāhmaṇasya
kr̥tvā
/
brāhmaṇasya
hr̥tvā
/
tavya
-
brāhamaṇasya
kartavyam
/
tavyatā
sānubandhakena
samāso
bhavaty
eva
,
brāhmaṇa
-
kartavyam
/
samānādhikaraṇa
-
śukasya
mārāvidasya
/
rājñaḥ
pāṭaliputrakasya
/
pāṇineḥ
sūtrakārasya
/
kiṃ
ca
syāt
?
pūrvanipātasya
aniyamaḥ
syāt
/
anantarāyāṃ
tu
prāptau
pratiṣiddhāyāṃ
viśeṣaṇaṃ
viśeṣyeṇa
bahulam
(*
2
,
1
.
57
)
iti
bhavaty
eva
samāsaḥ
/
purvanipātaś
ca
tadā
diyogato
viśeṣaṇasya
+
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
122
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL