Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pūraa-gua-suhitārtha-sad-avyaya-tavya-samānādhikaranena || PS_2,2.11 ||


_____START JKv_2,2.11:

pūraṇa guna suhitārtha sat avyaya tavya samānādhikaraṇa ity etaiḥ saha ṣaṣṭhī na samasyate /
artha-śabdaḥ pratyekam abhisambadhyate, tena svarūpa-vidhir na bhavati /
pūraṇārthe - dhātrāṇāṃ pañcamaḥ /
chātrāṇāṃ daśamaḥ /
guṇa - balākāyāḥ śauklyam /
kākasya kārṣnyam /
suhita-arthās tr̥ptyarthāḥ - phalānāṃ suhitaḥ /
phalānāṃ tr̥ptaḥ /
sat - brāhmaṇasya kurvan /
brāhmaṇasya kurvāṇaḥ /
avyaya - brāhmaṇasya kr̥tvā /
brāhmaṇasya hr̥tvā /
tavya - brāhamaṇasya kartavyam /
tavyatā sānubandhakena samāso bhavaty eva, brāhmaṇa-kartavyam /
samānādhikaraṇa - śukasya mārāvidasya /
rājñaḥ pāṭaliputrakasya /
pāṇineḥ sūtrakārasya /
kiṃ ca syāt ? pūrvanipātasya aniyamaḥ syāt /
anantarāyāṃ tu prāptau pratiṣiddhāyāṃ viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti bhavaty eva samāsaḥ /
purvanipātaś ca tadā diyogato viśeṣaṇasya+eva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#122]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL