Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
ku-gati-pra-adayah
Previous
-
Next
Click here to hide the links to concordance
ku
-
gati
-
pra
-
ādaya
ḥ
||
PS
_
2
,
2
.
18
||
_____
START
JKv
_
2
,
2
.
18
:
nityam
iti
vartate
/
ku
-
śabdo
'
vyayaṃ
gr̥hyate
gatyādi
-
sāhacaryāt
,
na
dravyavacanaḥ
/
ku
-
gati
-
prādayaḥ
samarthena
śabdāntareṇa
saha
nityaṃ
samasyante
,
tatpuruṣaś
ca
samāso
bhavati
/
kuḥ
pāpārthe
-
kupuruṣaḥ
/
gati
-
urarīkr̥tam
/
yadūrīkaroti
/
prādayaḥ
-
durnindāyām
-
duṣpuruṣaḥ
/
svatī
pūjāyām
-
supuruṣaḥ
/
atipuruṣaḥ
/
āṅ
īṣādarthe
-
āpiṅgalaḥ
/
prāyikaṃ
ca
+
etad
upādhivacanam
/
anyatra
api
hi
samāso
dr̥śyate
/
koṣṇam
/
kaduṣṇam
/
kavoṣṇam
/
duṣkr̥tam
/
atistutam
/
ābaddham
iti
/
pradayo
gatādyarthe
prathamayā
/
pragata
ācāryaḥ
prācāryaḥ
/
prāntevāsī
/
atyādayaḥ
krāntādyarthe
dvitīyayā
/
atikrāntaḥ
khaṭvām
atikhaṭvaḥ
/
atimālaḥ
/
avādayaḥ
kruṣṭādyarthe
tr̥tīyayā
/
avakruṣṭaḥ
kokilayā
avakokilaḥ
/
paryādayo
glānādyarthe
caturthyā
/
pariglāno
'
dhyayanāya
paryadhyayanaḥ
/
alaṃ
kumāryai
alaṃkumāriḥ
/
nirādayaḥ
krāntādyarthe
pañcamyā
/
niṣkrāntaḥ
kauśāmbyāḥ
niṣkauśāmbiḥ
/
nirvārāṇasiḥ
/
ivena
saha
samāso
vibhaktya
-
lopaḥ
pūrvapada
-
prakr̥tisvaratvaṃ
ca
vaktavyam
/
vāsasī
iva
/
vastre
iva
/
prādi
-
prasaṅge
karmapravacanīyānāṃ
pratiṣedho
vaktavyaḥ
/
vr̥kṣaṃ
prati
vidyut
/
sādhurdevacatto
mātaraṃ
prati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
124
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL