Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ku-gati-pra-ādaya || PS_2,2.18 ||


_____START JKv_2,2.18:

nityam iti vartate /
ku-śabdo 'vyayaṃ gr̥hyate gatyādi-sāhacaryāt, na dravyavacanaḥ /
ku-gati-prādayaḥ samarthena śabdāntareṇa saha nityaṃ samasyante, tatpuruṣaś ca samāso bhavati /
kuḥ pāpārthe - kupuruṣaḥ /
gati - urarīkr̥tam /
yadūrīkaroti /
prādayaḥ - durnindāyām - duṣpuruṣaḥ /
svatī pūjāyām - supuruṣaḥ /
atipuruṣaḥ /
āṅ īṣādarthe - āpiṅgalaḥ /
prāyikaṃ ca+etad upādhivacanam /
anyatra api hi samāso dr̥śyate /
koṣṇam /
kaduṣṇam /
kavoṣṇam /
duṣkr̥tam /
atistutam /
ābaddham iti /
pradayo gatādyarthe prathamayā /
pragata ācāryaḥ prācāryaḥ /
prāntevāsī /
atyādayaḥ krāntādyarthe dvitīyayā /
atikrāntaḥ khaṭvām atikhaṭvaḥ /
atimālaḥ /
avādayaḥ kruṣṭādyarthe tr̥tīyayā /
avakruṣṭaḥ kokilayā avakokilaḥ /
paryādayo glānādyarthe caturthyā /
pariglāno 'dhyayanāya paryadhyayanaḥ /
alaṃ kumāryai alaṃkumāriḥ /
nirādayaḥ krāntādyarthe pañcamyā /
niṣkrāntaḥ kauśāmbyāḥ niṣkauśāmbiḥ /
nirvārāṇasiḥ /
ivena saha samāso vibhaktya-lopaḥ pūrvapada-prakr̥tisvaratvaṃ ca vaktavyam /
vāsasī iva /
vastre iva /
prādi-prasaṅge karmapravacanīyānāṃ pratiṣedho vaktavyaḥ /
vr̥kṣaṃ prati vidyut /
sādhurdevacatto mātaraṃ prati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#124]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL