Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
upapadam atin
Previous
-
Next
Click here to hide the links to concordance
upapadam
ati
ṅ
||
PS
_
2
,
2
.
19
||
_____
START
JKv
_
2
,
2
.
19
:
nityam
iti
vartate
/
upapadam
atiṅantaṃ
samarthena
śabdāntareṇa
saha
samasyate
nityam
,
tatpuruṣaś
ca
samāso
bhavati
/
kumbhakāraḥ
/
nagarakāraḥ
/
atiṅ
iti
kim
?
edhānāhārako
vrajati
/
nanu
ca
sup
supā
iti
vartate
,
tatra
kutas
tiṅantena
samāsa
-
prasaṅgaḥ
?
evaṃ
tarhi
jñāpayati
etayor
yogayoḥ
sup
supeti
na
sambadhyate
iti
/
tena
gatikārakopapadānāṃ
kr̥dbhiḥ
saha
samāsavacanaṃ
prāk
subutpatteḥ
ity
etad
upapannaṃ
bhavati
/
aśvakrītī
/
aśvakrītī
/
dhanakrītī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL