Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tr̥tīyā-prabhr̥tīnyatarasyam || PS_2,2.21 ||


_____START JKv_2,2.21:

amā+eva ity anuvartate /
upadaṃśas tr̥tīyāyām (*3,4.47) ity ataḥ prabhr̥ti yāny upapadāni tāni amā+eva avyayena saha-anyatarasyāṃ samasyante, tatpuruṣaś ca samāso bhavati /
ubhayatra-vibhāśeyam /
yad amā+eva tulyavidhānam upapadaṃ tasya prāpte, yathā upadaṃśas tr̥tīyāyām (*3,4.47) iti /
yat punar amā ca anyena ca tulyavidhānaṃ tasya prāpte, yathā avyaye 'yathābhipretākhyāne kr̥ñaḥ ktvāṇamulau (*3,4..59) iti /
mūlakopadaṃśaṃ bhuṅkte, mūlakena+upadaṃśaṃ bhuṅkte /
uccaiḥkāram ācaṣṭe, uccaiḥ kāram /
amā+eva ity eva, paryaptivacaneṣv alamartheṣu (*3,4.66), paryāpto bhoktum /
prabhurbhoktum //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL