Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
anekam anyapadarthe
Previous
-
Next
Click here to hide the links to concordance
anekam
anyapadārthe
||
PS
_
2
,
2
.
24
||
_____
START
JKv
_
2
,
2
.
24
:
anekaṃ
subantamanyapdārthe
vartamānaṃ
supā
saha
samasyate
,
bahuvrīhiś
ca
samāso
bhavati
/
prathamārtham
ekaṃ
varjayitvā
sarveṣu
vibhakty
-
artheṣu
bahuvrīhir
bhavati
/
prāptam
udakaṃ
yaṃ
grāmaṃ
prāptodako
grāmaḥ
/
ūḍharatho
'
naḍvān
/
upagr̥tapaśū
rudraḥ
/
udghr̥taudanā
sthālī
/
citragurdevadattaḥ
/
vīrapuruṣako
grāmaḥ
/
prathama
-
arthe
tu
na
bhavati
/
vr̥ṣṭe
deve
gataḥ
/
aneka
-
grahanaṃ
kim
?
bahūnām
api
yathā
syāt
,
susūkṣmajaṭakeśena
sugajājinavāsasā
/
samantaśitir
andhreṇa
dvayor
vr̥ttau
na
sidhyati
//
bahuvrīhiḥ
samānādhikaraṇānam
iti
vaktavyam
/
vyadhikaraṇānāṃ
mā
bhūt
,
pañcabhir
bhuktamasya
/
avyayānāṃ
ca
bahuvrīhir
vaktavyaḥ
/
uccair
mukhaḥ
/
nīcair
mukhaḥ
/
saptamy
-
upamāna
-
pūrvapadasya
+
uttarapada
-
lopa
śca
vaktavyaḥ
/
kaṇṭhe
sthitaḥ
kālo
'
sya
kaṇṭhekalaḥ
/
urasilomā
/
uṣṭrasya
mukham
iva
mukhaṃ
yasya
sa
uṣṭramukhaḥ
/
kharamukhaḥ
/
samudāya
-
vikāraṣaṣṭhyāś
ca
bahuvrīhir
uttarapada
-
lopaś
ca
+
iti
vaktavyam
/
keśānāṃ
saṅghātaḥ
keśasaṅghātaḥ
,
keśasaṅghātaḥ
cūḍā
'
sya
keśacūḍaḥ
/
suvarṇasya
vikāro
'
laṅkāro
'
sya
subarṇālaṅkāraḥ
/
[#
126
]
prādibhyo
dhatujasya
+
uttarapadasya
lopaś
ca
vā
bahuvrīhir
vaktavyaḥ
/
prapatitaṃ
parṇamasya
praparṇaḥ
,
prapatitaparṇaḥ
/
pratitaṃ
palāśamasya
prapalāśaḥ
,
prapatitapalāśaḥ
/
naño
'
styarthānāṃ
bahuvrīhir
vācottarapadalopaś
ca
vaktavyaḥ
/
āvidyamānaḥ
putro
yasya
aputraḥ
,
avidyamānaputraḥ
/
abhāryaḥ
,
avidyamānabhāryaḥ
/
subadhikāre
'
stikṣīrādīnāṃ
bahuvrīhir
vaktavyaḥ
/
astikṣīrā
brāhmaṇī
/
astyādayo
nipātāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL