Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anekam anyapadārthe || PS_2,2.24 ||


_____START JKv_2,2.24:

anekaṃ subantamanyapdārthe vartamānaṃ supā saha samasyate, bahuvrīhiś ca samāso bhavati /
prathamārtham ekaṃ varjayitvā sarveṣu vibhakty-artheṣu bahuvrīhir bhavati /
prāptam udakaṃ yaṃ grāmaṃ prāptodako grāmaḥ /
ūḍharatho 'naḍvān /
upagr̥tapaśū rudraḥ /
udghr̥taudanā sthālī /
citragurdevadattaḥ /
vīrapuruṣako grāmaḥ /
prathama-arthe tu na bhavati /
vr̥ṣṭe deve gataḥ /
aneka-grahanaṃ kim ? bahūnām api yathā syāt, susūkṣmajaṭakeśena sugajājinavāsasā /
samantaśitir andhreṇa dvayor vr̥ttau na sidhyati //
bahuvrīhiḥ samānādhikaraṇānam iti vaktavyam /
vyadhikaraṇānāṃ bhūt, pañcabhir bhuktamasya /
avyayānāṃ ca bahuvrīhir vaktavyaḥ /
uccair mukhaḥ /
nīcair mukhaḥ /
saptamy-upamāna-pūrvapadasya+uttarapada-lopa śca vaktavyaḥ /
kaṇṭhe sthitaḥ kālo 'sya kaṇṭhekalaḥ /
urasilomā /
uṣṭrasya mukham iva mukhaṃ yasya sa uṣṭramukhaḥ /
kharamukhaḥ /
samudāya-vikāraṣaṣṭhyāś ca bahuvrīhir uttarapada-lopaś ca+iti vaktavyam /
keśānāṃ saṅghātaḥ keśasaṅghātaḥ, keśasaṅghātaḥ cūḍā 'sya keśacūḍaḥ /
suvarṇasya vikāro 'laṅkāro 'sya subarṇālaṅkāraḥ /

[#126]

prādibhyo dhatujasya+uttarapadasya lopaś ca bahuvrīhir vaktavyaḥ /
prapatitaṃ parṇamasya praparṇaḥ, prapatitaparṇaḥ /
pratitaṃ palāśamasya prapalāśaḥ, prapatitapalāśaḥ /
naño 'styarthānāṃ bahuvrīhir vācottarapadalopaś ca vaktavyaḥ /
āvidyamānaḥ putro yasya aputraḥ, avidyamānaputraḥ /
abhāryaḥ, avidyamānabhāryaḥ /
subadhikāre 'stikṣīrādīnāṃ bahuvrīhir vaktavyaḥ /
astikṣīrā brāhmaṇī /
astyādayo nipātāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL